________________
कपट रूपी कटार से गरीबो का गला मत काटो।
पडिक्कमामि भत्ते । इरियावहियाये। विराहणाये। अगागुत्ते । अइग्गमणे। णिग्गमणे । ठाणे । गमणे। चक्कमणे । पाणुग्गमणे। बीजुग्गमणे । हरिदुग्गमणे । उच्चारपस्सवणखेलसिंघाणयवियडिपयिगवणाये । जे जीवा एइंदियावा बेइंदियावा । तिइंदियावा । चरिदियावा । पंच्च्येदिवा । णोल्लिदावा । पिल्लिदावा । संघटिदा वा । संवादिदा वा । ओदाविदा वा । परिदाविदा वा । किरिच्छिदा वा । लेस्सिदा वा । छिदिदा वा । भिदिदा वा । ठाणदो वा । ठाणचक्कमणदो वा। तस्स उत्तरगुणं । तस्स पायच्छित्त करणं । तस्स विसोहिकरणं। जावरहंताणं भयवंताणं । णमोकारं करेमि । तावकायं पावकम्मं दूच्चरियं वोस्सरामि ।
ॐ णमो अरहताणं । णमो सिद्धाणं। णमो आयरियाणं । णमो उवज्शायाणं । णमो लोये सव्वसाहूणं ।
॥ जाप्य
॥
ॐ नमः परमात्मने । नमोऽनेकान्ताय शान्तये ॥
इच्छामि भंते ! इरयावहिमालोचेउ। पुव्वुत्तर दक्षिण पच्छिम चउदिसु विदिसासु विहरमाणेण। जुगुत्तरदिछिणा । “भन्वेण दळव्वा । डवडवचरियाये । पमाददोसेण, पाणभूदजीवसत्ताणं । एदेसि उवघादो कदो वा । कारिदो वा । किरंतो वा । समणमणुदो वा । तस्य मिच्छा मे दुक्कडं । पापिष्टेन दुरात्मना जडधिया मायाविना लोभिना ।
रागद्वष मलीमसेन मनसा दुष्कर्म यन्निमितम् ॥ त्रैलोक्याधिपते जिनेन्द्र भवतः श्रीपाद मूलेऽधुना।
निन्दापूर्वमहं जहामि सततं निर्वये कर्मणाम् ॥१॥
-
द्वित्रि चतुरिंद्रियाः प्राणा, भूतास्ते तखः स्मृताः ॥ जीवाः पंचेंद्रिया ज्ञया शेषाः सत्वाः प्रकीर्तिता॥
- इति
[६३