________________
अनीति तूफान का अंधेरा है।
imamammmwarmammmmmmmmmmre जय जय जय त्रैलोक्य काण्ड शोभि शिखामणे,
नुद नुद नुद स्वान्तध्वान्तं जगत्कमलार्क नः । नय नय नय स्वामिन् शांति नितान्तमनन्तिमां,
नहि नहि नहि त्राता लोककमित्र भवत्परः ॥१२॥ चित्ते मुखे शिरसि पाणिपयोजयुग्मे, भक्ति स्तुति विनति मञ्जलि मजसैव । चक्रीयते चरिकरीति चरीकरोति, यश्चर्करीति तव देव स एव धन्यः ॥१३॥ जन्मोन्मायं भजतु भवतः पादपद्म न लभ्यं,
तच्चेत्स्वैरं चरतु न च दुर्देवतां सेवतां सः । अश्नात्यन्नं यदिह सुलभं दुर्लभं चन्मुधास्ते,
क्षुद्व्यावृत्त्य कवलयति कः कालकूटं बुभुक्षुः॥१४॥ रूपं ते निरुपाधि सुन्दर मिदं पश्यन् सहस्त्र क्षणः,
प्रेक्षाकौतुककारि कोऽत्र भगवन्नोपैत्यवस्थान्तरम् । वाणी गद्गदयन्वपुः पुलकयन्नेत्रद्वयं सावयन्,
मूर्धानं नमयन्करी मुकुलयंश्चेतोऽपि निर्वापयन् ॥१५॥ वस्तारातिरिति त्रिकालविदित त्राता त्रिलोक्या इति,
श्रेयः सूतिरिति श्रियांनिधिरिति श्रेष्ठः सुराणामिति । प्राप्तोऽहं शरणं शरण्य मगतिस्त्वां तत्त्यजो पेक्षणं,
रक्ष क्षेमपदं प्रसीद जिन कि विज्ञापितोपितैः ॥१६॥ त्रिलोक राजेन्द्र तिरीटकोटि प्रभाभिरालीढ पदारविन्दम् । निर्मूल मुन्मूलित कर्मवृक्षं, जिनेन्द्र चन्द्र प्रणमामि भक्त्या ॥१७॥ कर चरण तनु विघाता दटतो विहितः प्रमादतः प्राणी ।
ईर्या पथ मिति भीत्या मुञ्चे तद्दोष हान्यर्थम् ॥१८॥ ईर्यापथे प्रचलताऽद्य मया प्रमादा देकेन्द्रिय प्रमुख जीव निकाय बाधा ।
निर्वतिता यदि भवेद युगांतरेक्षा, मिथ्या तदस्तु दुरितं गुरुभक्तितो मे ॥१६॥ [६२]