________________
लक्ष्य के बिना चलना चरणों का अभिशाप है।
AAM
। ईर्यापथ शुद्धि हूँ निः संगोऽहंजिनानां सदनमनुपमं त्रिः परीत्येत्य भक्त्या। स्थित्वा गत्वा निषधोच्चरणपरिणतोन्तः शनैर्हस्तयुग्मम् ॥ भाले संस्थाप्य बुद्धया मम दुरितहरं कीर्तये शक्रवन्ध ।
निन्दादूरं सदाप्तं क्षयरहितममुं ज्ञानभानु जिनेन्द्रम् ॥१॥ श्रीमत्यवित्रमकलंक मनन्त कल्पं । स्वायम्भुवं सकल मंगलमादितीर्थम् ॥ नित्योत्सवं मणिमयं निलयं जिनानां । त्रैलोक्य भूषणमहं शरणं प्रपद्ये ॥२॥ श्रीमत्परमगम्भीर स्याद्वादामोघ लाञ्छनम् ।
___ जीयात्रैलोक्यनाथस्य शासनं जिनशासनम् ॥३॥ श्री मुखा लोकनादेव श्रीमुखालोकनं भवेत् ।
- आलोकनविहीनस्य तत्सुखावाप्तयः कुतः॥४॥ अद्याभवत्सफलता नयनद्वयस्य । देव त्वदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकतिलक प्रतिभासते मे । संसारवारिधिरयं चुलक प्रमाणं ॥५॥ अद्य मे क्षालितं गात्रं नेत्रे च विमले कृते ।
स्नातोऽहं धर्मतीर्थेषु जिनेन्द्र तव दर्शनात् ॥६॥ नमोनमः सत्त्व हितंकराय । वीराय भव्याम्बुजभास्कराय ॥ अनन्तलोकाय सुरार्चिताय । देवाधिदेवाय नमो जिनाय ॥७॥ नमोजिनाय त्रिदशाचिताय । विनष्टदोषाय गुणार्णवाय ॥
विमुक्ति मार्ग प्रतिबोधनाय । देवाधि देवाय नमो जिनाय ॥८॥ देवाधिदेव परमेश्वर वीतराग । सर्वत्र तीर्थंकर सिद्ध महानुभाव ॥ त्रैलोक्यनाथ जिनपुंगव वर्द्धमान । स्वामिन्गतोऽस्मि शरणं चरणद्वयंते ॥६॥ जितमद हर्ष द्वेषा जितमोह परीषहा जितकषायाः ।
जितजन्म मरणरोगा जितमात्सर्या जयन्तु जिनाः ॥१०॥ जयतु जिनवर्द्धमान स्त्रिभुवनहितधर्मचक्र नीरज बन्धुः ।
त्रिदशपति मकुट भासुर चूडामणि रश्मि रंजितारुणचरणः ॥११॥
16