________________
संसार एक रंगशाला है, जिसमें प्रारणी नाना भेष धारण कर भमण करता है। यः संस्तुतस्तु न चकार कदापि तोषं,
__ वा निन्दकेषु विदधे न कदापि रोषं । सर्वेषु जीवगणकेषु दयांद धानं,
श्री चन्द्रसागर गुरुं प्रणमामि भक्त्या ॥५॥ मिथ्यांधकार परिमर्दन रश्मिजालं,
ज्ञानाब्धि वर्धनविधौ विधु तुल्यमेव । त चन्द्रसागर गुरोश्चरणारविन्दं,
___ संपूजयामि सुमुदा महदा दरेण ॥६॥ धीरोपसर्ग विजयी खलु शास्त्रवेत्ता,
___ध्यानी व्रती गुणनिधिस्तु हितोपदेशी । दुःखान्धितस्तरति तारयती तरान्यः,
तं चन्द्रसागर गुरुं प्रणमामि हर्षात् ॥७॥ ग्रन्थानधीत्य सकलान् श्रुत सार भूतान्,
बोधं, विधाय शिव सौख्य करं च शुद्ध। योऽभूद् दृढस्तपसि निश्चल भावयुक्तः,
तं चन्द्रसागर गुरुं प्रणता सुपार्वा ॥८॥ माता सीता सतीयस्य नथमल्लः पिता बुधः । सप्त जाम्बूनदाभतं वन्देऽहं चन्द्रसागर ॥
BPMARATHEIR
Mitraa
YON