________________
महिंसा समत्व के सूर्य को गाती है। शिवसुखमजर श्रीसंगमं चाभिलष्य , स्वमभि निगमयन्ति क्लेशपाशेन केचित् ।। वयमिह तु वचस्ते भूपते र्भावयन्त , — स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥२१॥
देवेन्द्रास्तवमज्जनानि विदधुर्देवांगना मंगला , न्यापेठः शरदिन्दुनिर्मलयशो गन्धर्व देवा जगुः ॥ शेषाश्चापि यथानियोगमखिलाः सेवा सुराश्चक्रिरे,
तरिक देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥२२॥ देव त्वज्जननाभिषेकसमये रोमाञ्च सत्कञ्चुकै , देवेन्द्र यंदनति नर्तनविधौ लब्धप्रभावःस्फुटम् ॥ किंचान्य त्सुरसुन्दरी कुच तट प्रान्ता वनद्धोत्तम , प्रेङ ख दल्लकिनाझंकृतमहो तत्केन संवर्ण्यते ॥२३॥
देव त्वप्रतिबिम्बमम्वुजदल स्मेरेक्षणं पश्यतां , यत्रास्माकमहो महोत्सवरसो दृष्टरियान्वर्तते ॥ साक्षात्तत्रभवन्तमीक्षितवतां कल्याणकाले तदा ,
देवानामनिमेषलोचनतया वृत्तः स कि वर्ण्यते ॥२४॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं , दृष्टं सिद्धरसस्य समसदनं दृष्टं च चिन्तामणेः ।। किं दृष्टेरथवानुषंगिकफलैरेभिर्मयाऽद्य ध्रुवं , दृष्टं मुक्तिविवाहमंगलगृहं दृष्टे जिनश्रीगृहे ॥२५॥
दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पलः, स्नातं त्वन्नुतिचन्द्रिकाम्भसि भव द्विद्वच्चकोरोत्सवे ॥ नीतश्चाद्य निदाघजः क्लमभरः शातिमया गम्यते ,
देव त्वद्गतचेतसैव भवतो भूयात्पुनदर्शनम् ॥२६॥ इति श्री भूपाल कवि प्रणीता जिनचतुर्विंशतिका
curdita
[५०]