SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ साधना का प्राण अथवा जीवन रस महिंसा है। त्रिभुवन वनपुष्प्यप्पुष्पको दण्डदर्प, प्रसरदवन वाम्भो मुक्तिसूक्ति प्रसूतिः । स जयति जिनराजवात जीमूतसंघः, शतमखशिखि नृत्यारम्भ निर्बन्धवन्धः ।।१४॥ भूपालः स्वर्गपाल प्रमुखनरसुर श्रेणिनेत्रालिमाला, लीलाचत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोजिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनोकुड्मलास्त्रिः परीत्य, श्रीपादच्छाययापस्थितभवदवथुः संश्रितोऽस्मीवमुक्तिम् ॥१५॥ देव त्वदंघ्रिनख मण्डल दर्पणेऽस्मिन्, नये निसर्गरुचिरे चिरदृष्टवक्त्रः। श्रीकीर्तिकान्ति तिसंगम कारणानि, भव्यो न कानि लभते शुभमंगलानि ॥१६॥ जयति सुरनरेन्द्र श्रीसुधा निर्झरिण्याः, कुलधरणि धरोऽयं जैनचैत्या भिरामः । प्रविपुल फलधर्मा नोकहान प्रवाल, प्रसर शिखर शुम्भत्केतनः श्रीनिकेतः ॥१७॥ विनमद मरकान्ता कुन्तला क्रान्किान्ति, स्फुरित नखमयूखद्यो तिताशान्तरालः । दिविजमनु जराजवात पूज्यक्रमान्जो, जयति विजितकर्मारातिजालो जिनेन्द्रः ॥१८॥ सुप्तोत्थितेन सुमुखेन सुमंगलाय, दृष्टव्यमस्ति यदि मंगलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्र, त्रैलोक्य मंगल निकेतन मीक्षणीयम् ॥१६॥ त्वं धर्मोदयतापसाश्रमशुकस्त्वं काव्यबन्धक्रम, क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तं सकैः, __ कैर्भूपाल न धार्यसे गुणमणिसङ मालिभिमौलिभिः ॥२०॥ v
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy