________________
अहिंसा के प्रभाव से आत्म शक्तियों की जागृति होती है।
प्रज्ञापारमितः स एव भगवान्यारं स एव श्रुत, स्कंधाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव ध्रुवं । नीयंते जिन येन कर्णहृदयालंकारतां त्वद गुणाः, संसाराहिविषाप हार मणय स्त्रैलोक्य चूडामणेः ॥७॥
जयति दिविजवृदान्दोलिरिंदुरोचि, निचय रुचिभि रुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्ति साम्राज्य लक्ष्मी,
युवति नव कटाक्ष क्षेपलीलां दधानः ॥८॥ देवः श्वेतातपत्र त्रयचमरिल्हाशोक भाश्चक्र भाषा, पुष्पौघासार सिंहासन सुरपट हैरष्टभिः प्रातिहार्यः । साश्चर्यंभ्राजमानःसुरमनुजस भांभोजिनी भानुमाली, पायान्नःपादपीठीकृत सकल जगत्पाल मौलिजिनेद्रः ॥६॥
नृत्यत्स्वदन्तिदन्ता बुरुहवन नटन्ना कनारीनिकायः, सधस्त्रैलोक्ययात्रोत्सव करनिनदातोद्यमाद्यन्निलिपः ।
हस्तां भोजातलीलाविनिहित सुमनोदामरम्यामरस्त्री,
, काम्यः कल्याण पूजाविधिषु विजयते देवदेवागमस्ते ॥१०॥ चक्षुष्मानहमेव दैव भुवने नेत्रा मृतस्यंदिनं, त्वद्वन्दु मति प्रसाद सुभगैस्ते जोभिरुद्भासितं । येना लोकयता मयाऽनतिचिराच्चक्षुः कृतार्थीकृतं, दृष्टव्या वधिवीक्षण व्यतिकरव्या जृम्भमाणोत्सवं ॥११॥
कंतोः सकांतमपि मल्लमवैति कश्चिन्, मुग्धो मुकुंद मरविंद जमिदुमौलि । मोघी कृतत्रि दत्रायोषिद पांगपात,
स्तस्त त्वमेव विजयी जिनराजमल्लः ॥१२॥ किसलयित मनल्पं त्वद्विलोका भिलाषा, स्कुसुमित मतिसांद्रं त्वत्समीप प्रयाणात् । मम फलितममंदं त्वन्मुखेदोरिदानी, नयनपथ मवाप्ताद्देव पुण्य द्रमेण ॥१३॥
नयनपथ
[४८]