________________
विगम्बर मुद्रा धारण कर कर्म शत्रुओं पर विजय प्राप्त करना ही मानव भव का सार है।
यद्गर्जदूर्जितघनौष मदम्र भीम, अश्यत्तडिन्मुसल मांसलघोर धारम् । दैत्येन मुक्तमथ दुस्तरवारि दर्ष, तेनैव तस्य जिन दुस्तरवारिकृत्यम् ॥३२॥ ध्वस्तोर्ध्वकेशविकृता कृतिमय॑मुंड, प्रालंबभूद्भयदवक्त्रविनिर्य दग्निः । प्रेतवजः प्रति भवंतमपीरितो यः, सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥३३॥ धन्यास्त एव भुवनाधिप ये त्रिसंध्य, माराधयंति विधिवद्विधुतान्यकृत्वा । भक्त्योल्लसत्पुलकपक्ष्मलदेह देशाः, पादद्वयं तव विभो भुवि जन्म भाजः ॥३४॥ अस्मिन्नपारभववारिनिधी मुनीश, मन्ये न मे श्रवणगोचरतां गतोऽसि । आणिते तु तव गोत्रपवित्रमंत्र, किं वा विपद्विषधरी सविधं समेति ॥३५॥ जन्मांतरेऽपि तव पादयुगं न देव, मन्येमया महितमीहितदानदयों । तेनेह जन्मनि मुनीश! पराभवानॉ, जातो निकेतनमहं मथिताशयानाम् ॥३६॥ नूनं न मोहतिमिरावृतलोचनेन, पूर्व विभो सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयंति हि मामनाः, प्रोद्यत्प्रबंधगतयः कथमन्यौते ।।३७॥ आणितोपिमहितोपि निरीक्षितोपि, नूनं न चेतसि मया विधृतोऽसि भक्त्या। जातोऽस्मि तेन जनबॉधव दुःखपान, यस्मात्कियाःप्रतिफलति न भावशून्या ॥३॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य, कारुण्य पुण्य वसते वशिनां वरेण्य । भक्त्यानते मयिमहेश दयांविधाय, दुःखांकुरोद्दलन तत्परताँ विधेहि ॥३९॥ निसंख्यसारशरणं शरणं शरण्य, मासाद्य सादित रिपुप्रथितावदानं । त्वत्पादपंकजमपि प्रणिधान वंध्यो, वंध्योस्मि तन्दुवनपावन हा हतोस्मि ॥४०॥ देवेंद्र वंद्य विदिताखिल वस्तुसार, संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाहद मॉ पुनीहि, सीदन्तमद्य भयदव्यसनॉबुराशेः॥४१॥ यद्यस्ति नाथ भवदंघिसरोरुहाणां, भक्त फलं किमपि संततसंचितायाः। तन्मे त्वदेकशरणस्य शरण्य भूयाः, स्वामी त्वमेव भुवनेत्र भवांतरेपि ॥४२॥ इत्थं समाहितधियो विधिवज्जिनेंद्र, सांद्रोल्लसत्पुलककंचुकितांग भागाः। त्वदबिम्वनिर्मलमुखाम्बुजबद्धलक्ष्म्या, ये संस्तवं तव विभो रचगंति मध्याः॥४३॥
जन नयन कुमुद चंद्र प्रभास्वराः, स्वर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यते ॥४४॥
इति कल्याण मदिर स्तोत्रम्
11
[१]