________________
ज्ञानी और अज्ञानी को मनोवृत्ति में महान अन्तर है।
उद्भूत भीषण जलोदर भार भुग्नाः, शोच्यां दशा मुपगताश् च्युत जीविताशाः । त्वत्पाद पंकज रजोमृतदिग्ध देहा, मां भवन्ति मकरध्वज तुल्य रूपाः ॥४५॥ आपाद कण्ठ मुरुशृंखल वेष्टितांगा, गाढं बृहन्निगड कोटि निघृष्ट जंघाः । त्वन्नाम मन्त्र मनिशं मनुजाः स्मरंतः, सद्यः स्वयं विगत बन्ध भया भवन्ति ॥४६॥ मत्त-द्विपेन्द्र मृगराज दवानलाहि, संग्राम वारिधि महोदर बंधनोत्थम् । तस्याशु नाश मुपयाति भयं भियेव, यस्तावकं स्तव-मिमं मतिमान-धोते ॥४७॥ स्तोत्र साजं तव जिनेन्द्र गुणैर् निबद्धां, भक्त्या मया विविध वर्ण विचित्र-पुष्पाम् । धत्ते जनो य इह कण्ठ गतामजसू, तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४८॥
॥ इति श्री मानतुंगाचार्य विरचित भक्तामर स्तोत्रम् ॥
श्री सिद्धसन दिवाकर प्रणोतं SC कल्याण मंदिर स्तोत्रम 20
कल्याणमंदिर मुदारम वद्य भेदि, भोता भय प्रदनिदितमंति पद्य। संसारसागर निमिज्ज दशेष जंतु, पोतायमानमभिनम्य जिनेश्वरस्य ॥१॥ यस्य स्वयं सुरगुरुगरिमाबुराशेः, स्तोत्रं सुविस्तृतमतिर्न विभुविधातुमं । तीर्थेश्वरस्य कमठस्मयधूमकेतो, स्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ सामान्यतोऽपि तव वर्णयितुं स्वरूपम्, स्मादृशाः कयाधीश भवन्त्यधोशाः । धुष्टोऽपिकौशिक शिशुर्यदि वा दिवांधो, रूपं प्ररूपयति किं किल धर्मरश्मः ॥३॥ मोहक्षयादनुभवन्नपि नाथ मर्यो, नूनं गुणान्गणयितुं न तव क्षमेत । कल्पांतवान्तपयसः प्रगटोऽपि यस्मान्, मीयेत केन जलधेर्ननुरत्नराशिः ॥४॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि, कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाम्बुराशेः । ५॥ [३८]