________________
कोष मान माया लोभादि विकार मात्मानंद के उपवन का स्वाहा कर देते हैं।
अल्पश्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्ति-रेव मुखरी कुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरोति, तच्चामा चार-कलिका निकरक-हेतु ॥६॥ त्वत्संस्तवेन भव-सन्तति सन्निबद्ध, पापं क्षणात्मय - मुपैति शरीर-भाजाम् । आक्रान्त-लोक-मलिनील -मशेष माशु, सूर्या शु-भिन्न-मिव शार्वर-मन्धकारम् ॥७॥ मत्वेति नाथ तव संस्तवनं मयेद, मारम्यते तनुधियाऽपि तव प्रभावात् । घेतो हरिष्यति सतां नलिनी-दलेषु, मुक्ताफल - झुति - मुपैति ननूद-बिन्दुः ॥८॥ आस्तां तव स्तवन-मस्त-समस्त दोषं, त्वत्संकथापि जगतांदुरितानि हन्ति । दूरे सहा - किरणः कुरुते प्रभव, पद्माकरेषु जलजानि विकास-भाजि ॥६॥ नात्यद्भुतं भुवनं - भूषण - भूतनाथ, भूतैर्गुण वि भवन्त मभिष्टु - वन्त । तुल्या भवन्ति भवतो ननु तेन किंवा, भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ दृष्टवा भवन्त -मनिमेष-विलोकनीयं, नान्यत्र तोष-मपुयाति जनस्य चक्षः। पीत्वा पयः शशिकर-छ तिदुग्ध-सिन्धोः, क्षारं जलं जलनिषे रसितुं क इच्छेत् ॥११॥ यः शान्तराग-रुचिभिः परमाणु-भिस्त्वं, निर्मापितस्त्रिभुवनक ललाम-भूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समान - मपरं न हि रूपमस्ति ॥१२॥ वक्त्रं क्व ते सुर - नरोरगनेत्र-हारि, निःशेष - निजित - जगत्रितयोपमानम् । बिम्बं कलंक-मलिनं क्व निशाकरस्य, यद्वासरे भवति पाण्डु - पलाश-कल्पम् ॥१३॥ सम्पूर्ण मण्डल-शशांक-कला कलाप, शुभा गुणास्त्रिभुवनं तव लघयन्ति । ये संश्रितास्त्रिजगदीश्वर - नाथमेकं, कस्तान्निवारयति संचरतो यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशांगनाभि, नीतं मनागपि मनो न विकार-मार्गम् । कल्पान्त-काल-मरुतां चलिता चलेन, कि मन्दराद्रि - शिखरं चलितं कदाचित् ॥१५॥ निधूम - वत्ति - रपवर्जित-तैलपूरः, कृतस्नं जगत्त्रयमिदं प्रकटी - करोषि । मम्यो न जातु मरुतां चलिता-चलाना, दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥१६॥ नास्तं कदाचिदुपयासि न राहु-गम्यः, स्पष्टी - करोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्ध - महा - प्रभावः, सूर्यातिशायि - महिमासि मुनीन्द्र लोके ॥१७॥ नित्योदयं दलित - मोह-महान्धकारं, गम्यं न राहु वदनस्य न वारिदानाम् । विधाजतेतवमुखान्जमनल्प - कान्ति, विद्योतयज् - जगदपूर्व -शशांक विम्बम् ॥१८॥
[३५]