________________
मात्मोदार की विद्या की प्राप्ति भत्यन्त दुर्लभ है।
स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः । निष्टिताओं भवान्सुत्यः फलं नश्रेयसं सुखम् ॥११॥
यः स्तुत्यो जगतात्रयस्य न पुनस्तोता स्वयं कस्यचित् । ध्येयो योगिजनस्ययश्चनितरांध्याता स्वयं कस्पचित् ।। यो नेतृनपिते नमन्नत मलंनन्त व्ययक्षेक्षणः । सश्रीमाञ्जगतां त्रयस्य च गुरुर्देवः पुरुः पावनः ॥१२॥ तं देवं त्रिदशाधिपाचित पदं घातिक्षयानन्तरं । प्रोत्यानन्त चतुष्टयं जिनमिमं मव्यान्ज नीनामिनम् ॥ मानस्तम्भ विलोकना नतजगन्मान्यं त्रिलोकी पति। प्राप्ताचिन्त्य बहिविभूतिमनघं भक्त्याप्रवन्दा महे ॥१३॥
-इति धाम्ना० शतम् ॥११||* जिन सहस्रनाम स्तोत्रम् मपूर्णम् *
-: भक्तामर स्तोत्रम् :
- श्री मानतुगाचार्य विरचितं - भक्तामर प्रणत मौलिमणि प्रभाणा, मुद्योतकं दलित पाप- तमो- वितानम् । सम्यक्प्रणम्य जिन-पाद-युगं युगादा, वालम्बनं भव-जले पततां जनानाम् ॥१॥ यः संस्तुतः सकलवाङमय-तत्त्वबोधा, दुत-बुद्धि-पटुभिः सुरलोक-नाथः । स्तोत्रजगत्रितय-चित-हर- रुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ बुद्ध या विनापि विबुधाचित-पाद-पीठ, स्तोतुं समुद्यत-मतिविगत-त्रपोऽहम् । बालं विहाय जल-संस्थित-मिन्दु-बिम्ब, मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ वक्तुं गुणान् गुण-समुद्र शशांक-कान्तान्, कस्ते क्षमः सुर-गुरुप्रतिमोऽपि बुद्ध्या। कल्पान्त-काल- पवनोद्धत- नक्र-चक्र, कोवा तरीतु-मलसम्बुनिधि भुजाभ्याम् ॥४॥ सोऽहं तथापि तव भक्ति-वशान्मुनीश, कतुं स्तवं विगत शक्ति-रपि प्रवृतः। प्रोत्यात्म-वीर्य मविचार्य मृगोमगेन्द्र, नाऽभ्येति कि निजशिशोः परिपालनार्थम् ॥५॥ [३४]