________________
श्रद्धा का हत्य, ज्ञान का मस्तक और आचरण के हाथ की एकता से मुक्ति की प्राप्ति होती है। अनन्तशक्तिरच्छेद्यस्त्रिपुरारि स्त्रिलोचनः। त्रिनेत्रस्न्यम्बकस्त्यक्षः केवलज्ञानवीक्षणः ॥१२॥
समंतभद्रः शांतारि धर्माचार्यों दयानिधिः। । सूक्ष्मदर्शी जितानंगः कृपालुधर्मवेशकः ॥१३॥ शुभंयुः सुखसाद् भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥१४॥
इति दिग्वासादिशतम् ॥१०॥ धाम्नांपते तवामूनि नामान्यागम कोविदः । समुच्चितान्यनुध्यायन्पुमान्पूतस्कृति भवेत् ॥१॥ गोचरोऽपि गिरामासां त्वमवाग्गोचरों मतः । स्तोतातथाप्यसंदिग्धंत्वत्तोऽभीष्टफलंभवेत् ॥२॥
त्वमतोऽसिजगबन्धुम्त्वमऽतोऽसिजगद्भिषक् । त्वमतोऽसिजगद्धाता त्वमतोऽसि जगद्धितः ॥३॥ त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् ।
त्वं त्रिरूपंकमुक्त्यंगं सोत्थानंतचतुष्टयः ॥४॥ त्वं पंचब्रह्मतत्त्वात्मा पंचकल्याण नायकः । षड्भेद भाव तत्त्वज्ञस्त्वं सप्तनयसंग्रहः ॥५॥ दिव्याष्टगुणमूर्तिस्त्वं नवकेवल लब्धिकः । दशावतारनिर्धार्यों मां पाहि परमेश्वर ॥६॥
युष्मन्ना मावलीहन्धविल सत्स्तोत्रमालया। भवंतं वरिवस्यामः - प्रसोदानुगृहाण नः ॥७॥ इदं स्तोत्रमनुस्मृत्य पूतो भवति त्राक्तिकः ।
यः स पाठं पठत्येनं स स्यात्कल्याणभाजनम् ॥८॥ ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः । पौरुहूती श्रियं प्राप्तुं परमामभिलाषुकः ॥६॥ स्तुत्वेति मघवा देवं चराचर्जगद्गुरुम् । ततस्तीर्थविहारस्यव्यधात्प्रस्तावनामिमाम् ॥१०॥
[३३]