________________
आत्म तत्त्व की उपलब्धि देवेन्द्र चक्रवति आदि के वैभव से भी अधिक है।
शान्तिनिष्टो मुनिजेष्टः शिवतातिः शिवप्रदः । शान्तिदः शान्तिकृच्छान्तिः कान्तिमान्कामितप्रदः ॥१२॥ श्रेयोनिधिरधिष्टानमप्रतिष्टः प्रतिष्टितः । सुस्थितः स्थावरः स्थाणुः प्रथीयान्प्रथितः पृथः ॥१३॥
इति० त्रिकालदर्यादिशतम् ॥६॥
दिग्वासा वातरशनो निर्गन्थेशो निरम्बरः । निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः ॥१॥ तेजोराशि रनन्तौजा ज्ञानान्धिः शीलसागरः।
तेजोमयोऽमित ज्योति ज्योतिर्मूतिस्तमोऽपहः ॥२॥ जगच्चूडामणिर्दीप्तः सर्वविघ्न विनायकः । कलिघ्नः कर्मशत्रुघ्नो लोकालोक प्रकाशकः ॥३॥ अनिद्रालु रतंद्रालु र्जागरूकः प्रमामयः। लक्ष्मीपति जगज्ज्योति धर्मराजः प्रजाहितः ॥४॥
मुमुक्षुर्बन्ध मोक्षज्ञो जिताक्षो जितमन्मथः । प्रशांतरसशैलूशो भव्यपेटक नाटकः ॥५॥ मूलकर्ताखिल ज्योतिर्मलघ्नो मूलकारणः ।
आप्तो वागीश्वरः श्रेयाञ्छ्ायसोक्तिनिरुक्तवाक् ॥६॥ प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् । सुतनुस्तनु निर्मुक्तः सुगतो हतदुर्नयः ॥७॥ श्रीशः श्रीश्रितपादाब्जो वीतभीरभयंकरः । उत्पन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः॥८॥
लोकोत्तरो लोकपतिर्लोकचक्षुर पारधीः । धीरधीर्बुद्ध सन्मार्गः शुद्धः सूनृतपूतवाक् ॥६॥ प्रज्ञापारमितः प्राज्ञो यतिनियमितेन्द्रियः।
भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः ॥१०॥ समुन्मूलित कर्मारिः कर्मकाष्टाशु शुक्षणिः । कर्मण्यः कर्मठः प्रांशुहेयादेय विचक्षणः ॥११॥
[३२]