________________
संसार के भोग फर्माधीन, नश्वर, दुःख मिश्रित और पाप के बीग हैं।
शंकरः शंवदो दान्तोदमी क्षान्तिपरायणः । अधिपः परमानन्दः परात्मज्ञः परात्परः ॥११॥ त्रिजगवल्लभोग्न्यर्च्य स्त्रिजगन्मंगलोदयः । त्रिजगत्पतिपूजांघ्रि स्त्रिलोकान शिखामणिः ॥१२॥
- इति बृहदादिशतम् ।।८- त्रिकालदर्शी लोकेशो लोकधाता दृढ़ततः। सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः ॥१॥ पुराणपुरुषः पूर्वः कृतपूर्वाग विस्तरः ।
आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता ॥२॥ युगमुख्यो युगज्येष्टो युगादिस्थितिदेशकः । कल्याणवर्णः कल्याणः कल्य कल्याणलक्षणः ॥३॥ कल्याणः प्रकृतिर्दीप्तः कल्याणात्मा विकल्मषः । विकलंकः कलातीतः कलिलघ्नः कलाधरः॥४॥
देवदेवो जगन्नाथो जगबंधुर्जगाद्विभुः । जगद्धितषी लोकज्ञः सर्वगोजगदग्रजः ॥५॥ चराचर गुरुर्गोप्यो गूढात्मा गूढगोचरः।
सद्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥६॥ आदित्य वर्णो भर्माभः सुप्रभः कनक प्रभः । सुवर्ण वर्णो रूक्माभः सूर्य कोटि सम प्रभः ॥७॥ तपनीय निभस्तुंगो बालार्काभोऽनलप्रभः । संध्यानबहेमाभस्तप्त चामीकरच्छविः ॥८॥
निष्टप्त कनकच्छायः कनत्कॉचनसन्निभः । हिरण्यवर्णः स्वर्णाभः शातकुंभनिभप्रभः ॥६॥ धुम्नभाजातरूपाभो दीप्तजाम्बूनदा तिः ।
सुधौतकलधौतश्री प्रदीप्तो हाटका तिः ॥१०॥ शिष्टेष्टः पुष्टिदः पुष्टःस्पष्टः स्पष्टाक्षरक्षमः । शत्रुघ्नोप्रतिघोऽमोघःप्रशास्ताशासिता स्वभूः ॥११॥
[३१]