________________
मात्म हष्टि के वैभव से सम्पन्न साधक के हृदय में भीति नहीं रहती है।
स्थेयान्स्थ वीयान्ने दीयान्द वीयान्दूरदर्शनः । अणोरणीयान नणुर्गुरुरायो गरीयसाम् ॥६॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥१०॥
सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तागुप्ति भृद्गोप्ता लोकाध्यक्षो दमीश्वरः ॥११॥
-इति असंस्कृतादिशतम् ॥७॥ -- बृहन्बृहस्पति ग्मिी वाचस्पति रुदारधीः । मनीषीधिषणो धीमाञ्छे मुषीशो गिरांपतिः ॥१॥ नैकरूपो नयस्तुंगो नैकात्मा नेक धर्मकृत् । अविज्ञेयोऽप्रतात्मा कृतज्ञः कृतलक्षणः ॥२॥
ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥३॥ लक्ष्मी वांस्त्रिदशाध्यक्षो दृढीयानिन इशिता ।
मनोहरो मनोज्ञांगो धीरो गम्भीरशासनः ॥४॥ धर्मयुपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥५॥ अमोघवागमोघाज्ञो निर्मलोऽमोघशासनः । सुरूपः सुभगस्त्यागी समयज्ञः समाहितः ॥६॥
सुस्थितःस्वास्थ्य भावखस्थो नीरजस्को निरुद्धवः । अलेपो निष्कलङ्कात्मा वीतरागो गतस्पृहः ॥७॥ वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः ।
प्रशान्तोऽनन्त धामषिमंगलं मलहानघः ॥८॥ अनीहगुपमाभूतो दृष्टिर्दैवमगोचरः। अमूर्तो मूर्तिमानेको नैको नानकतत्त्वदृक् । ९॥ अध्यात्मगम्यो गम्यात्मा योगविद्योगि वन्दितः ।
सर्वत्रगः सदाभावीत्रिकाल विषयार्थदृक् ॥१०॥ [३०]