________________
विशुद्ध आचरण की ओर प्रवृत्ति हुये विना आत्म शक्ति का विकास नहीं हो सकता।
सर्वक्लेशापहः साधुः सर्वदोषहरो हरः । असंख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः॥
सर्वयोगीश्वरोचित्यः श्रुतात्मा विष्टरश्रवाः । दांतात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥६॥ प्रधानमात्मा प्रकृतिपरमः परमोदयः ।
प्रक्षीणबंधः कामारिः क्षेमकृत्क्षेमशासनः ॥१०॥ प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः । प्रमाणं प्रणिधिदक्षो दक्षिणोध्वर्युरध्वरः ॥११॥ आनंदो नंदनो नंदो वंद्योनिद्योऽभिनदनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥१२॥
-इति महामुन्यादिशतम् ॥६॥असंस्कृत सुसंस्कारः प्राकृतो वै कृतांतकृत । अंतकृत्कांतगुः कांतश्चितामणिरभीष्टदः ॥१॥ अजितो जितकामारिरमितोऽमितशासनः ।
जितक्रोधो जितामित्रो जितक्लेशो जितांतकः ॥२॥ जिनेन्द्रः परमानंदो मुनीन्द्रोदुन्दुभिस्वनः । महेन्द्रवंधो योगीन्द्रो यतीन्द्रो नाभिनंदनः ॥३॥ नाभेयो नाभिजो जातः सुबतो मनुरुत्तमः । अभेद्योऽनत्ययोऽनश्वानधिकोऽधिगुरुः सुधीः ॥४॥
सुमेधा विक्रमी स्वामी दुराधर्षों निरुत्सुकः । विशिष्टः शिष्टभुक् शिष्टः प्रत्ययः कर्मणोऽनघः ॥५॥ क्षेमी क्षेमंकरोऽक्षय्यः क्षेज्ञधर्मपतिः क्षमी।
अग्राह्यो ज्ञाननिग्राह्यो तानगम्यो निरुत्तरः ॥६॥ सुकृती धातुरिज्याहः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्र श्चतुरास्यश्चतुर्मुखः ॥७॥ सत्यात्मा सत्यविज्ञानः सत्यवाक्सत्यशासनः ।
सत्यः सत्यपरायणः ॥८॥
[२९]