________________
मात्म साधना का प्राण निर्भीकता है।
अनन्तद्धिरमे यद्धिरचियद्धिः समनधीः । प्राग्न यः प्राग्रहरोऽन्धन यः प्रत्यग्रोऽग्न योऽनिमोऽनजः ॥७॥ महातपा महातेजा महोदर्को महोदयः । महायशो महाधामा महासत्त्वो महाधृतिः ॥८॥
महाधर्यो महावीर्यो महासम्पन्महाबलः। महाशक्ति महाज्योति महाभूति महाद्य तिः ॥६।। महामति महानीति महाक्षान्ति महोदयः ।
महाप्राज्ञो महाभागो महानन्दो महाकविः ॥१०॥ महा महा महाकीर्ति महाकांति महावपुः । महादानो महाज्ञानो महायोगो महागुणः ॥११॥ महामहपतिः प्राप्तमहाकल्याण पंचकः । महाप्रभु महाप्रातिहार्याधीशो महेश्वरः ॥१२॥
- इति वृक्षादिशतम् ।।५।महामुनि महामौनी महाध्यानी महादमः । महाक्षमो महाशीलो महायज्ञो महामखः ॥१॥ महाबतपतिर्मह्यो महाकांति धरोऽधिपः ।
महामंत्री महामेयो महापायो महोदयः ॥२॥ महा कारुण्य कोमन्ता महामन्त्री महायतिः । महानादो महाघोषो महेज्यो महसांपतिः ॥३॥ महाध्वरधरो धुर्यो महौदार्यों महिष्ट वाक् । महात्मा महसांधाम महर्षि मंहितोदयः ॥४॥
महाक्लेशांकुशः शूरो महाभूतपतिर्गुरुः । महापराक्रमोऽनन्तो . महाक्रोध रिपुर्वशी ॥५॥ महाभवाब्धिसंतारि महामोहाद्रि सूदनः ।
महागुणाकरः क्षांतो महायोगीश्वरः शमी ॥६॥ महाध्यानपतिर्ध्याता महाधर्मा महावतः । महाकर्मारिहात्मज्ञो महादेवो महेशिता ॥७॥ [२८]