________________
कोष, धर्म अर्थ और काम को नाश करने के लिये अग्नि तल्प है।
अगण्यः पुण्यधीगण्यः पुण्य कृत्पुण्य शासनः । धर्मा रामो गुण ग्रामः पुण्यापुण्य निरोधकः ॥५॥ पापापेतो विपापात्मा विपात्मा वीत कल्मषः । निन्द्रो निर्मदः शान्तो निर्मोहो निरूपद्रवः ॥६॥
निनिमेषो निराहारो निःक्रियो निरुपप्लवः । निष्कलंको निरस्तैना निर्धू तांगो निरास्त्रवः ॥७॥ विशालो विपुल ज्योतिरतुलो चिन्त्य वैभवः।
सुसंवृत्तः सुगुप्तात्मा सुभृत्सुनय तत्त्ववित् ॥८॥ एक विद्यो महाविद्यो मुनिः परिहढ़ः पतिः। धोशो विद्यानिधिः साक्षी विनेता विहितान्तकः ६॥ पिता पितामहः पाता पवित्रः पावनो गतिः। प्राता भिषग्वरो वर्यो वरदः परमः पुमान् ॥१०॥
कविः पुराण पुरुषो वर्षीयान्वृषभः पुरुः। प्रतिष्टा प्रसवो हेतुर्भुवनैक पितामहः ॥११॥
- इति महादि शतम् ॥४॥श्री वृक्ष लक्षणः श्लक्ष्णो लक्षण्यः शुभ लक्षणः। निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करे क्षणः ॥१॥ सिद्धिदः सिद्ध संकल्पः सिद्धात्मा सिद्धि साधनः । बुद्ध बोध्यो महाबोधि बर्धमानो महद्धिकः ॥२॥
वेदांगों वेद विद्व द्यो जात रूपो विदांवरः। वेदवेद्यः स्व संवेद्यो विवेदो वदतांवरः ॥३॥ अनादि निधनो व्यक्तो व्यक्त वाग्व्यक्त शासनः।
युगादि कृद्य गाधारो युगादिर्जगदा दिजः ॥४॥ अतीन्द्रोऽतीन्द्रियो धोन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अनिन्द्रियोऽहमिन्द्रार्यों महेन्द्र महितो महान् ॥५॥ उद्भवः कारणं कर्ता पारगों भव तारकः । अगाझो गहनं गृह्यं परायः परमेश्वरः ॥६॥
[२७]