________________
चतुर्वर्गरिपुः क्रोधः, क्रोधः स्वपर नाशक:
विभवो विभयो वीरो विशोको विजरो जरन । विरागो विरतो संगो विविक्तो वोतमत्सरः ॥३॥ विनेय जनता बन्धुविलीना शेष कल्मषः ।
वियोगो योग विद्विद्वान्विधाता सुविधिः सुधीः ॥४॥ क्षान्ति भाक्पृथिवी मूर्तिः शान्ति भाक् सलिलात्मकः । वायु मूर्तिर संगात्मा वह्निमूर्तिर धर्म धृक् ॥५॥ सुयज्वा यज मानात्मा सुत्वा सुत्राम पूजितः। ऋत्विग्यज्ञ पतिर्यज्ञो यज्ञांगम मृतं हविः ॥६॥
व्योम मूतिर मूर्तात्मा निर्लेपो निर्मलोऽचलः । सोम मूर्तिः सुसौम्यात्मा सूर्य मूतिर्महाप्रभः ॥७॥ मंत्रविन्मन्त्र कृन्मन्त्री मन्त्र मूर्तिरनन्तकः ।
स्वतन्त्रस्तन्त्रकृत्स्वान्तः कृतान्तान्तःकृतान्तकृत् ॥८॥ कृती कृतार्थः सत्कृत्यः कृत कृत्यः कुत क्रतुः । नित्यो मृत्युं जयो मृत्युर मृतात्मामृतोद्भवः ॥६॥ ब्रह्मनिष्टः परब्रह्म ब्रह्मात्मा ब्रह्म सम्भवः । महाब्रह्म पतिर्ब्रह्म'ट् महाब्रह्म पदेश्वरः ॥१०॥
सु प्रसन्नः प्रसन्नात्मा ज्ञानधर्म दमप्रभुः । प्रशमात्मा प्रशान्तात्मा पुराण पुरुषोत्तमः ॥११॥
-इति स्थविष्टादिशतम् ॥३||महाशोक ध्वजो शोकः कः सृष्टा पद्म विष्टरः । पद्मशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥१॥ पद्म योनिर्जगद्यो नि रित्यः स्तुत्यः स्तुतीश्वरः । स्तवना) हृषी केशो जितजेयः कृत क्रियः ॥२॥
गणाधिपो गणज्येष्टो गण्यः पुण्यो गणाग्रणीः । गुणाकरो गुणाम्भोधि गुणज्ञो गुण नायकः ॥३॥ गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्य वाक्पूतो वरेण्यः पुण्यनायकः ॥४॥
[२६]