________________
मौन ही सर्व अर्थों की सिद्धि करने वाला है।
दिव्य भाषापतिर्दिव्यः पूतवाक्पूतशासनः । पूतात्मा परमज्योतिधर्माध्यक्षो दमीश्वरः ॥१॥ श्रीपति भगवानहन्नर जाविरजाः शुचिः । तीर्थकृत्केवलीशानः पूजार्ह स्नातकोऽमलः ॥२॥
अनंतदीप्तिर्ज्ञानात्मा स्वयंबुद्धः प्रजापतिः । मुक्तः शक्तो निराबाधो निष्कलोभुवनेश्वरः ॥३॥ निरंजनो जगज्ज्योति निरुक्तोक्तिनिरामयः ।
अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः ॥४॥ अग्रणीमिणीनेता प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिद्धर्यो धर्मात्मा धर्मतीर्थकृत् ॥५॥ वृषध्वजो वृषाधीशो वृषकेतुर्वषायुधः। वृषो वृषपतिर्भर्ता वृषाभांको वृषोद्भवः ॥६॥
हिरण्यनाभिर्भूतात्मा भूतभृतभावनः । प्रभवोविभवोभास्वान्भवोभावो भवांतकः ॥ ७॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोद्भवः ।
स्वयं प्रभुः प्रभूतात्मा भूतनाथो जगत्प्रभुः ॥८॥ सर्वादिः सर्वहक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्व लोकेशः सर्ववित्सर्वलोकाजित् ॥६॥ सुगतिः सुश्रुतः सुश्रुक् सूरिवहुश्रुतः । विश्रुतो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥१०॥
सहनशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्त्रपात् ।
भूतभव्यभवद्भर्ता विश्वविद्या महेश्वरः ॥११॥
इति दिव्यादिशतम् ॥२॥ स्थविष्टः स्थविरो जेष्टः पृष्टः पृष्टो वरिष्टधीः । स्थेष्टो गरिष्टोबहिष्टःश्रेष्टो निष्टो गरिष्टगीः ॥१॥ विश्वभृद्विश्वसृट विश्वेट विश्वभुग्विश्वनायकः । विश्वाशीविश्वरूपात्मा विश्वजिद्विजितांतकः ॥२॥
[२५]