________________
संसार दुःख से पीड़ित प्राणियों के लिये धर्म ही शरण है।
प्रसिद्धाष्ट सहस्रद्ध लक्षणं त्वां गिरां पतिम् । नाम्नाष्टसहस्रण तोष्टुमोऽभीष्टसिद्धये ॥१॥ श्रीमान्यस्वयंभू वृषभः शंभवः शंभुरात्मभूः । स्वयंप्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥२॥
विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः । विश्वविद्विश्वविद्यशो विश्वयोनिरनीश्वरः ॥३॥ विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः।
विश्व व्यापी विधिधाः शाश्वतो विश्वतोमुखः ॥४॥ विश्वकर्मा जगज्जेष्टो विश्वमूर्तिजिनेश्वरः । विश्व दृग्विश्वभूतेशो विश्वज्योतिरनीश्वरः ॥५॥ जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः । अनन्तचिदचिन्त्यात्मा भव्य बन्धुर बन्धनः ।।६।।
युगादिपुरुषो ब्रह्मा पञ्च ब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्टी सनातनः ॥७॥ स्वयं ज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः ।
मोहारिविजयी जेता धर्मचक्री दयाध्वजः ॥८॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वराचितः। ब्रह्म विद्ब्रह्म तत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वरः ॥६॥ सिद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद्धयः सिद्ध साध्यो जगद्धितः ॥१०॥
सहिष्णुरच्युतोऽनतः प्रभविष्णुर्भवोद्भव । प्रभूष्णुरजरोऽजों माजिष्णु/श्वरोऽव्ययः ॥११॥ विभावसुरसंभूष्णुः स्वयं भूष्णुः पुरातनः। परमात्मा परंज्योतिस्त्रि जगत्परमेश्वरः ॥१२॥ ॥ इति श्रीमदादिशतम् ॥१॥
[२४]