________________
क्रोध रूपी अग्नि को बुझाने के लिये क्षमा रूपी जल ही समर्ष है।
चम्पायां चन्द्रमुख्यां गजपुर मथुरा पत्तने चोज्जयिन्याम् । कौशंब्यां कौशलायॉ कनकपुर वरे देवगिर्या च काश्यां । नशिक्ये राजगेहे दशपुर नगरे भद्रडे ताम लिप्त्यां । श्रीमतीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वंदे ॥७॥
स्वर्गमर्येऽन्तरिक्ष गिरि शिखर हे स्वर्नवी नीर तीरे। शैलाग्ने नागलोके जलनिधि पुलिनेभोरुहाणां निकुंजे ।। प्रामेऽरण्ये वने वा स्थलजल विषमे दुर्ग मध्ये ति संध्ये ।
श्रीमतीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वंदे ॥८॥ इत्थं श्री जैन चैत्यं स्तुति मति मनसां भक्ति भाजां प्रसिद्ध । प्रोद्यत्कल्याण हेतुः कलिमल हरणं ये पठति त्रिसंध्यं ॥ तेषां श्री तीर्थयात्रा फलम तुलमलं जायते मानवानां । श्रीमतीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वंदे ॥६॥
-समाप्त-: श्री जिन सहस्त्रनाम स्तोत्रं :
(श्री जिनसेनाचार्य कृत ) स्वयंभुवे नमस्तुभ्य मुत्पाद्यात्मानमात्मनि । स्वात्मनव तथोद्भूतंवृतये चित्तवृत्तये ॥१॥ नमस्ते जगतां पत्ये लक्ष्मी भर्ते नमो नमः । विवांबर नमस्तुभ्यं नमस्ते बदतांबर ॥२॥
कामशत्रुहणं देव मामनंति मनीषिणः । त्वामानुमः सुरमौं लिसग्मालाचिंतक्रमम्॥३॥ ध्यानदुर्घणनिभिन्नः घनघातीमहातरूः ।
अनंत भव संतान जयोप्यासीरनंतजित् ॥४॥ त्रैलोक्य विजयेनोप्त दुर्दर्पमतिदुर्जयं । मृत्युराजं विजित्यासोज्जन्ममृत्युजयोभवान् ॥५॥ विधूताशेषसंसारो बंधु!भव्यबांधवः । त्रिपुरारिस्त्वमीशोसि जन्ममृत्युनरांतकृत् ॥६॥
[२१]