________________
कुध्यान को रोकने के लिये स्वाध्याय अर्गला के समान है।
॥ अथ चैत्य वंदना प्रारम्भः ॥ सद्भक्त्या देवलोके रविशशि भुवने व्यंतराणां निकाय । नक्षत्राणां निवासे ग्रहगण पटले तारकाणां विमाने । पाताले पन्नगेंद्रे स्फुटमणि किरणे ध्वस्त मिथ्यांध कारे। श्रीमत्तीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वन्दे ॥१॥
वैताढ्यमेरुगे रुचक गिरिवरे कुण्डले हस्ति दन्ते । वक्षारे कूट नंदीश्वर कनक गिरौ नैषधे नीलवन्ते ॥ चित्रे शैले विचित्रे यमक गिरिवरे चक्रवाले हिमाद्रौ ।
श्रीमत्तीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वंदे ॥२॥ श्री शैले विन्ध्य भृगे विमल गिरिवरेह्यर्बुदे पावके वा। सम्मेदे तारके वा कुलगिरि शिखरेऽष्टापदे स्वर्ण शैले॥ सह्याद्री वैजयन्ते विपुल गिरिवरे गुर्जरेरोहणाद्रौ । श्रीमतीर्थकराणां प्रतिदिवस महं तत्र चैत्यानि वंदे ॥३॥
आषाढे मेदपाटे क्षितितट मुकटे चित्रकूटे चलाटे। नाटे घाटे च वाटे विधनवर तटे देव कूटे विराटे ॥ कर्नाटे हेमकटे विकटतर कटे चक्र कोटे च भोटे।
श्रीमत्तीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वंदे ॥४॥ श्रीमाले मालवे वा मलयति निखिले मेखले पीठले वा। नेपाले नाहले वा कुवलय तिलके सिंहले मेखले वा ।। डाहाले कौशले वाविगलित सलिले जंगले मालले वा। श्रीमतीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वंदे ॥५॥
अंगे वंगे कलिगे सुगत जनपदे सत्प्रयागेऽतिगंगे । गौडे चौडे पुरंधे वर तरद्रविडे उद्रयाणे च मुद्रे ॥ आद्रे माले पुलिन्द्र द्रवल कुवलये कर्ण कुब्जे सुराष्ट्र। श्रीमत्तीर्थकराणां प्रति दिवस महं तत्र चैत्यानि वंदे ॥६॥
[२०]