________________
यदि सुख की इच्छा है तो चोरी जारी दीनता और परमारी का त्याग करो।
यत्नाद्यन विदारितं कररहे दैत्येन्द्र वक्षःस्थलम् । सारथ्येन धनंजयस्य समरे योऽमारयत्कौरवान् ॥ नासौ विष्णुरनेक काल विषयं यज्ज्ञान मव्याहतम् । विश्वं व्याप्य विजुभते सतुमहा विष्णुः सदेष्टोमम ॥३॥
उर्वश्यामुदपादि रागबहुलं चेतो यदीयं पुनः । पात्री दंड कमण्डलु प्रभृतयो यस्या कृतार्थ स्थितिम् ॥ आविर्भाव यितु भवंतिस कथं ब्रह्मा भवेन्मादृशाम् ।
क्षुत्तृष्णा श्रमराग रोग रहितो ब्रह्मा कृतार्थोऽस्तुनः ॥४॥ योजग्ध्वापिशित समत्स्यकवल जीवं च शून्यंवदन् । कर्ता कर्म फलं न भुक्त इतियो वक्ता सबुद्धः कथम् ।। यज्ज्ञानं क्षणत्तिवस्तुसकलं ज्ञातुं न शक्त सदा । यो जानन्युगपज्जगत्रयमिदं साक्षात्सबुद्धो मम ॥५॥
इशः कि छिन्नालगो यदि विगतभयः शूलपाणिः कथं स्यात् । नाथः किं भक्ष्यचारी यतिरिति स कथं सांगना सात्मजश्च । आर्द्राजः कित्वजन्मा सकल विदिति किं वेत्ति नात्मान्तरायं ।
संक्षेपात्सम्यगुक्त पशुपतिम पशुः कोऽत्र धीमानुपास्ते ।।६।। ब्रह्माचर्माक्षसूत्री सुरयुवतिरसावेश विभ्रान्तचेताः । शम्भुः खट्वांग धारी गिरिपति तनया पांगलीलानुविद्धः ।। विष्णुश्चक्राधिपः सन्दुहितरमगमद् गोपनाथस्य मोहाद् । अर्हन्विध्वस्तरागो जितसकल भयः कोऽयमेष्वाप्त नाथः ॥७॥
एको नृत्यति विप्रसार्य कुकुमां चक्रे सहस्तं भुजा-, नेकः शेष भुजंग भोगशयने व्यादाय निद्रायते ।
दृष्टुं चारुतिलोत्तमा मुखमगादेकश्चतुर्वक्त्रता,
___मेते मुक्तिपथं वदंति विदुषा मित्येतदत्यद्भुतम् ॥८॥ यो विश्वं वेद वद्य जनन जलनिधेगिनः पारदृश्वा। पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलंक यदीयम् ॥ तं वंदे साधुवंद्य सकलगुणनिधि ध्वस्तदोषद्विषतं । बुद्धं वा वर्द्धमानं शतदलनिलयं केशवंवा शिवंवा ॥६॥
[१८]