SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पराधीनता के स्वर्ग से स्वाधीन कुटिया श्रेष्ठ है । दृष्टं जिनेन्द्रभवनं मणिरत्नहेम, सारोज्ज्वलैः कलशचामरदर्पणाद्यः। सन्मंगलः सततमष्टशतप्रभेद, विभ्राजितं विमलमौक्तिकदामशोभम् ।।६॥ दृष्टं जिनेन्द्रभवनं वरदेवदार, कर्पूरचन्दन तरुष्कसुगन्धि धूपः । मेघायमानगगने पवनाभिघात, चञ्चच्चल द्विमलके तनतुंगशालम् ॥७॥ दृष्टं जिनेन्द्रभवनं धवलातपत्र, च्छायानि मग्नतनु यक्षकुमारवृन्दैः । दो धूयमानसितचामरपंकिभासं, भामंडल युतियुत प्रतिमाभिरामम् ॥८॥ दृष्टं जिनेन्द्रभवनं विविधप्रकार, पुष्पोपहार रमणीय सुरत्नभूमि । नित्यं वसंततिलकश्रियमादधानं, सन्मंगलं सकलचन्द्रमुनिन्द्रवन्धम् ॥६॥ दृष्टं मयाद्य मणिकाञ्चनचित्रतुंग, सिहासनादिजिनविम्बविभूतियुक्तम् । चैत्यालयं यदतुलं परिकीतितं मे, सन्मंगलं सकलचन्द्रमुनीन्द्रवन्धम् ॥१०॥ इति दृष्टाष्टकस्तोत्रम् सम्पूर्णम् अथाद्याष्टकस्तोत्रम् । अद्य मे सफलं जन्म, नेत्रे च सफले मम। त्वामद्राक्षं यतो देव, हेतुमक्षयसम्पदः ॥१॥ अद्य संसारगम्भीर, पारावारः सुदुस्तरः । सुतरोऽयं क्षणेनैव, जिनेन्द्र तव दर्शनात् ॥२२॥ अद्य मे क्षालितं गात्रं, नेत्रे च विमले कृते । स्नातोऽहं धर्मतीर्थेषु जिनेन्द्र तव दर्शनात् ॥३॥ अद्य मे सफलं जन्म, प्रशस्तं सर्वमंगलम् । संसारार्णवतीर्णोऽहं, जिनेन्द्र तव दर्शनात् ।।४॥ अद्य कर्माष्टकज्वालं विधूतं सकषायकम् । दुर्गविनिवृतोहं जिनेन्द्र तव दर्शनात् ॥५॥ अद्य सौम्या ग्रहा सर्वे,शुभाश्चकादश स्थिताः । नष्टानि विघ्नजालानि,जिनेन्द्र तव दर्शनात्।।६॥ अद्य नष्टो महाबन्धः, कर्मणां दुःखदायकः । सुखसंगमसमापन्नो, जिनेन्द्र तव दर्शनात् ॥७॥ [७]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy