________________
पुण्य पाप के कारण निज परिणाम ही है।
सुप्रभातं सुनक्षत्रं मांगल्यं परिकीर्तितम् । चतुर्विशति तीर्थानां सुप्रभातं दिने दिने ॥११॥ सुप्रभातं सुनक्षत्रं श्रयः प्रत्यभिनंदितम् । देवता ऋषयः सिद्धाः सुप्रभातं दिने दिने ॥१२॥ सुप्रभातं तवैकस्य वृषभस्य महात्मनः । येन प्रवर्तितं तीर्थ भव्य सत्त्व सुखावहम् ॥१३॥ सुप्रभातं जिनेन्द्राणां ज्ञानोन्मीलित चक्षुषाम् । अज्ञान तिमिरांधानां नित्यमस्तमितो रविः ।१४॥ सुप्रभातं जिनेंद्रस्य वीरः कमल लोचनः । येन कर्माटवी दधा शुक्ल ध्यानोग्रवह्निना ॥१५॥ सुप्रभातं सुनक्षत्रं सुकल्याणं सुमंगलम् । त्रैलोक्य हित कर्तृणां जिनानामेव शासनम् ॥१६॥
इति सुप्रभातस्तोत्रम् समाप्तम
अथ दृष्टाष्टकस्तोत्रम् पृष्टं जिनेन्द्रभवनं भवतापहारि, भव्यात्मनां विभवसंभव भूरिहेतुः । दुग्धाब्धिफेनधवलोज्ज्वलकूटकोटि, नद्धध्वज प्रकरराजिविराजमानम् ॥१॥ दृष्टं जिनेन्द्रभवनं भुवनकलक्ष्मी, धाद्विद्धित महामुनिसेव्यमानम् । विद्याधरामर वधूजन मुक्तदिव्य, पुण्याञ्जलिप्रकरशोभितभूमिभागम् ॥२॥ दृष्टं जिनेन्द्रभवनं भवनादिवासु, विख्यातनाकगणिका गणगीयमानम् । नानामणि प्रचयभासुररश्मिजाल, व्यालीढनिर्मल विशालगवाक्षजालम् ॥३॥ दृष्टं जिनेन्द्रभवनं सुरसिद्धयक्ष, गन्धर्व किन्नरकरापित वेणुवीणा । संगीत मिश्रितनमस्कृत धीरनादै, रापूरिताम्बर तलोरुदिगन्तरालम् ॥४॥ दृष्टं जिनेन्द्र भवनं विलसद्विलोल, मालाकुलालिललितालकविभ्रमाणम् ।
माधुर्य वाद्यलय नृत्यविलासिनीनां, लीलाद्वचललय नूपुरनादरम्यम् ॥५॥ [६]