________________
जिनको आत्म बल पर विश्वास नहीं है वह संसार को पार नहीं कर सकते है।
श्री:
श्री परमात्मने नमः
सुप्रभात स्तोत्रम् । यत्स्वर्गावतरोत्सवे यदभवजन्माभिषेकोत्सवे । यदीक्षाग्रहणोत्सवे यदखिलज्ञानप्रकाशोत्सवे ॥ यनिर्वाणगमोत्सवे जिनपतेः पूजाद्भुतं तद्भवः।
संगीतस्तुतिमंगलैः प्रसरतां मे सुप्रभातोत्सवः ॥१॥ श्रामन्नतामरकिरीट मणिप्रभा। भिरालीढ पादयुगदुर्धरकर्मदूर ॥ श्रीनाभिनन्दनजिना जितशंभवाख्य। त्वद्ध्यानतोऽस्तु सततंमम सुप्रभातम् ॥२॥ छत्रत्रय प्रचलचामर वीज्यमान । देवाभिनंदनमुने सुमते जिनेन्द्र ।। पद्म प्रभारुणमणि ति भासुरांग । त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥३॥ अर्हन् सुपार्श्व कदलीदलवर्णगात्र । प्रालय तारगिरिमौक्तिक वर्णगौर ।। चंद्रप्रभस्फटिक पाण्डुर पुष्पदंत । स्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥४॥ संतप्तकांचनरुचे जिनशीतलाख्य । श्रेयान्विनष्ट दुरिताष्टकलंकपंक ॥ बंधूकबंधुररुचे जिनवासुपूज्य । त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥५॥ उदंडदर्पकरिपो विमलामलांग । स्थेमन्ननंत जिवनंत सुखांबुराशे ॥ दुष्कर्मकल्मष विवर्जित धर्मनाथ । त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥६॥ वेवामरीकुसुमसन्निभ शांतिनाथ । कुन्थो दयागुण विभूषण भूषितांग ॥ देवाधिदेव भगवन्नरतीर्थनाथ । त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥७॥ यन्मोहमल्लमद भंजनमल्लिनाथ । क्षेमंकरा वितथशासन सुनताख्य ॥ यत्संपदा प्रशमितो नमिनामधेय । त्वद्ध्यानतोऽस्तु सततंमम सुप्रभातम् ॥८॥ तापिच्छगुच्छरुचिरोज्ज्वल नेमिनाथ । घोरोपसर्गविजयिन् जिनपार्श्वनाथ ॥ . स्याद्वाद सूक्तिमणि दर्पणवर्द्ध मान । त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥६॥ प्रालेयनील हरितारुण पीतभासं । यन्मूर्तिमव्यय सुखावसथं मुनीन्द्राः॥ ध्यायंतिसत्पतिशतं जिनवल्लभानां । त्वद्ध्यानतोऽस्तु सततंमम सुप्रभातम् ॥१०॥
[५]