________________
113
75
111
.66
The Index of Sk. & Pk Stanzas
[लघुवाचना] अवस्थः सखि लक्षयोजनगतस्यापि 89 नो बाधरागेण बिनापि कार्य अधरे यदि जानीयुः
52 परं जुन्हा उन्हा गरलसरिसो अपहरन् सरसीरुहसौरभं 22 परिहरिय पत्तनियरं अयि विधु परिपृच्छ
79 पुष्पार्थ प्रहिते भुजे आभाति रोमरालिश्च
62 अध्वा नयनबाणान्तं आम्रशिखामारूढाः कोकिलतरुणा: 17वाले नाथ विमुञ्च मानिनि आनाड्न्कुरास्वादकपायकाण्ठः
5 विनोहे बदलं न देन्ति उत्कृत्तदन्तदशनधति34 भमिऊण सग्गलोयं
109 उतुङ्गपीवरकुचचय
13 भ्रमन् बनान्ते बनमअरीपु 107 उवरि चिय बाणा निहिया 71 मन्दाक्रान्ताधर किसलया
102 कर्णे वल्लभवाचिकं मृगशः 44/ महुमासं मत्तेण । फसिणकलिको पहोलइ
58 मृदुभुजलतिकाम्यां शोणिमान किं केकीव शिखण्डमण्डिततनुः मृदणि कठिनी तन्धि किता न कया अह नो
96 | यथा यथास्याः कुत्रयोः समुन्नतिः । क्वचिन्मल्लीवल्ली तरल
येनागच्छन् समाख्यातो क्षिप्तेषु पञ्चविशिखेपु
32 | रम्याणि तानि कदलीसदनानि गतोऽस्तं घमांशुव्रज
रायविरुद्धं नु कई चचञ्चन्द्रमरीचयो
20 वनं पूर्णशशी सुधाधरलता . चम्पक यत्तम कुसुममिदं 26 अल्लहसंगे सुहियाण चिरविरहखिन्नहिययाण
93 चामेतरजवायां छुल्लंति दंतरयणाणि
11 विविधवचनजालासयन्तो त्यजत मानमर्स बत विग्रहः
वृत्तानुपूर्वे च न चातिदीर्घ दिव्यत्रीणां सचरणलाक्षारागाः
वंकच्छिपिच्छरीणं
100
15 दशा दग्धं मनसिज
- 51 | शम्भुस्वयंभुहरयो हरिणेक्षणानां दृष्ट्वैकासनसंस्थिते
115 सर्वेन्द्रियेषु नियतं दे कहह कह गमिजइ
. . 73 | सरसीः परिशीलितुं मया- "55 दोषर्मुक्तं गुणयुक्तमपि . 69 साधारणासु स्पृहयालुपित्ता- 117 द्रुततरमपरस्या जालमार्ग
42 सुतनु बितनु वाचं । द्रुहिणषदनपने
1 सुभाषितेन गीतेन युवतीनां धन्यास्त एव चटुलायवलोचनानां 64 | सुरभिसङ्गमजं वनमालया धन्यास्ता सखि योषितः
सो णिकुवो जुवाणो निद्दामंगो अइपंडुरत्तण
77 स्वकीयमुदरं भित्त्या निरानन्दः कुन्दे मधुनि. 104 | हृतसारमिवेन्दुमण्डलं
24
10
9
42
54
98