________________
( २५ ) मृगाश्चित्रकाश्चापि लुलाया मृगया कृते भवति मृगयागारं वैतंसिकगणैर्युतं ॥६८ शिकारखाना ३७ वज्र तुंडा लोह-तुंडाः श्येना उपरिचारिणः धार्यते मृगया-हेतोस्तद्धि शाकुनिकालय ॥६६॥=कोशखाना इत्यादयो घनेके स्युरागाराइह भूभुजा शालात्वावश्यकी प्रोक्ता क्रीडार्थ मुपशालिकाः ॥७०| उद्देशकः स्थापनिको लेखकोधिकृ तात्रय प्रतिशालामवश्यं स्युरपरे मूल्य कृन्मुखा ||७१।। नृपाज्ञप्तं दिशेत्कार्य शाला परिजनेषु यः उद्देशकः स तस्यान लेखको यो लिखेत्स्वयम् ।।७२।। दारोगा, मुश्रिफ सगृहीयात्स्थापनिकैः (तहबीलदार) मूल्यं कुर्यात् स मूल्यकृत् (मुकीम) तौलिको रत्नमानानि (वजन कश) संपाटनपरश्चरा ।।७३।। =सरबराहकार शालापतेरधीनाः स्युः सर्वशाला हि भूभृता कौत्रिकापणमेतत्तु शाला नाम कत्स्मृितम् ॥ ७४|| कारखाना श्रेणयः पुर-वास्तव्याः शालायत्ता महीभुनः नियतैक-शिल्प-निरतास्ते भक्त भृति-वेतनैः ॥७॥ कुर्यादनियता वृत्तिं श्रमसाध्यातु कर्मकृत् काहारा भारवाहाश्च तृण-काष्ठ फलाहराः ॥७६॥ क्रय-विक्रय-वृत्तियों व्यागरी कीर्त्यते जनः । द्रव्यादान-निसर्गाम्यां वृत्तिमान् व्यवहारिकः ॥७७॥ क्रय विक्रय-शीलानां मध्यस्थो मूल्य-साधक गणिम धरिमं मेयं पारीक्ष्य पण्यमुच्यते ॥७८॥ सख्या ग्राह्यं तु गणिम नालिकेरादिक यथा । धरिमं तुलया देय कर्पूरैलादि कीर्त्यते ॥ ७९ ॥ हस्तागुलादिमानेन मेयं वस्त्रादिक भवेत् । तुरगादि पारीक्ष्यं तुला-मानाटि तत्र न ॥८० ॥
अथ देश विभागस्तदधिपाश्च कथ्यन्ते समुद्र गिरिपर्यन्त-चक्री चक्री तदीश्वरः महास्तस्य विभागः स्याद्राष्ट्र ननपद च तत् ।।८१॥ सूवा तुरग • चमूचचद्राजधानी - समन्वितम् राष्ट्रस्याप्यंशभूतं तन्मण्डले मण्डलेशितुः ।।८२॥ =सिरकार