________________
( २६ ) मडलाशस्तु प्रगण बहु-प्रामोपवेष्टितम् तस्याधिपः स्वल्प-बलो भवेत्सामत राडिति ||३|| =परगना कृषिक्षेत्र-युतं ग्रामः (मौजे) माकरो लवणादि-भू. (मादन) वर्णेश्चतुर्भिः नगरं शैल-प्राकार-वेष्टितम् ||४|| बलदै खेटं तु धूलि प्राकार पुरमुदासि-कर्बटम् जल-स्थल-पथावाप्यं तद्रोणामुखमिप्यते ॥५॥ =चंदर परितः सार्थ-गव्यूत-ग्रामादि-परिवर्जितम् मडवं कीर्त्यते सुज्ञ रंगम्यं काननैर्घनैः ॥८६॥ विचित्रिं पण्यमागच्छेद्यत्र तत्वत्तन मतं अध्वन्यहेतु-निर्माण सन्निवेशाख्यमुच्यते ॥७॥ चौर्यादेर्वसति. पल्ली तापसाना क्लिाश्रम' निगमो वणिजामेव ब्रह्मवासो द्विजन्मनां ॥८॥ क्षुद्रग्रामं भवेद्वामोशिका द्वित्रिगृह हि तत् तृणाकीर्णोपान्त-भूमिः गोकुलं धेनु-तृप्तिकृत् ||८६| शिल्पिन. कर्मकाराश्च, व्यापारी व्यवहारिण चतुरंग-बलो राजा यत्र तद्रगमुच्चते ॥६०॥ =दयार चक्री चक्राधिप. सम्राड्राष्ट्रपालः प्रकीर्तितः मण्डलेशी महाराज सामतो विषयाधिपः ||६१॥ ग्रामाणिकतिविद्यस्य वशेसो भूमिकः स्मृतः ग्रामणिाम-मुख्य स्याद् ( चौधरी ) रीतिज्ञो देश पण्डित ॥६२॥ कानूगो राजवेत्न-टानाशान् ग्रामाप्तिं दश वार्षिकी लिखित्वा धारयेद्यस्तु लेख-संग्राहको मत. ॥६३॥ =मजमूदार
॥ अथ प्रगणाधिकारिणः॥ संपन्नां कृषिमालोक्य प्रजाया उचितां दशां राज्याशस्य विनिश्वेता कथितो व्यावसायिक ॥६४|| अमीन तेन व्यवसितं द्रव्यमाटद्याद्यः प्रजा-जनात् बलात्सौक- वापि · करोटीरक इप्यते ।।९५|| -करोडो निरुद्ध - वेतन - ग्राम - भोगमादाय भूपतौ स साक्षिक प्रेषयेद्यो निरोधक इतोष्यते ॥६६॥ =कोतल करोडी राज द्रव्य प्रजादत्तमाददीत परीक्ष्य य. घनिके निक्षिपेद्यश्चकथितः प्राप्तधारकः ।।६७|| -पोतेदार