________________
( २४ )
पाटीरागुरु-काश्मीर कस्तूरी प्रभृतीनि वै निस्यदाश्च प्रसूताना सुगधागार ईरिता ॥५३॥ =खुशबोईखाना, सोधेखाना१६ वर्णा नाना-विधायत्र चित्र-मुद्राश्च शिल्पिनः संस्कारार्थ च वस्त्रादेर वर्णागार तदिष्यते ॥ ५४ || = रंगखाना २० हिरण्य घटना यत्र जटना रत्न-निर्मिता तत्कलाद-गृहं प्रोक्तं राजरीति-विशारदैः ।। ५५ ॥ जरगरखाना २१ रत्नमुक्ता-मणि शिला-प्रवालस्फटिकादिकं भिन्न युक्त च धार्येत रत्नागार तटीरितं ।। ५६ ॥ जवाहिरखाना २२ शस्त्राण्यत्राणि वा यत्र कवचावरणानि वा ध्रियते स प्रहरण कोशः सुधीमिरीरितः ॥५७॥-कोरखाना, सिलहखाना २३ तूलिकास्तरणा चैवोपघानं शिविरादिकं यत्र तत्सस्तर गृहं कथ्यते नीति-कोविदः ॥ ५८ ॥-फराशखाना २४ हिरण्यानि सुवर्णानि धृतानि व्यापृतानि वा प्राये व्यये प्रयुक्तानि श्रीगृहं तत्प्रकीर्तितं ॥५६॥ खजाना, भंडार २ सद्यो दानोपयोगीनि कर्षाणि किल भूपतेः ध्रियते दान कोशः स विज्ञ यो नीतिकोविद ॥६० ॥ = बिहला ६६ मंदुरात्वश्वशाला स्यात् पलाणो पक्खरैः समं शिक्षकै. शालिहोत्रः पटकैर्धारकैर्युता ॥६१॥ अस्तबल, तवेला २७ गल-शाला तु चतुरं कुटी कुडादि शालिनी यतृभिः पालकाप्यज्ञैः कशकुंतादिमृद्गणैः ॥६२ फीलखाना २८ सदानिन्युष्ट्र शाला च यान-शाला च कीर्तिता पालकागारमेतत्तु यत्र स्याच्छिविकादिक ॥६३॥
___ गावखाना २६, शुतरखाना ३०, रथखाना ३१, पालकीखाना ३२ दारु-निर्माण साध्यानि क्रियन्ते यत्र शिल्पिभिः दारकालयं विद्धि तदावेशनमुच्यते ॥६४॥ खातिमवंटखाना ३३ ध वसा-मदन-तूलानां वृत्तयो दीपवृष्टयः स्यालो-पंजर पात्राद्यैरन्वितं दीपकालयं ॥६५॥= मै चिरागखाना ३४ एकद्वित्रि-चतुः-पच-दश-विशति-शाखिकाः अभ्यक्ताबर-बृत्यादया यत्र-तन्ज्योतिरालयं ॥६६॥-मसालखाना ३५ श्राय-व्ययाटि लेखा. त्युर्मशीपात्राणि लेखिनी लेखकाः बंधका यत्र लेखशाला प्रकीर्तिता ॥६७॥ दफतरखाना ३६