________________
( २३ ) विष्टराद्यं यत्रास्ते तद्देवायतनं विदुः ॥३७॥जसबीहखाना ३ नाना ग्रन्थ समं पृष्ठेर्वेष्टनबंधनैर्गुणै पीटः फलक कर्त्तर्या ध्रियते पुस्तकालये ॥३८॥=कितावखाना ४ देव-भूपादि चित्राणि रेखा-वर्ण-कृतानि वा ध्रियते शिल्पिनश्चैपा चित्रागारं तदुच्यते ||६६||-तसबीरखाना ५ . श्रोषध्यो विविधा यत्रावलेहाद्याश्च पुष्टये भैषज्य-गृहमाख्यातं सभिषक्परिचारक ॥४०॥ =दवाईखाना ६ मृद्वी दाडिम-खजूर-नारंगाम्र-पलाटय. मंचीयते च यत्नेन फलागारे नियोगिभिः ॥४१॥ मेवाखाना ७ खातकोष्टक पल्याटी ध्रयते धान्यराशय. कोठागार तदेवोक्त राजनीति-विशारदै. ॥४२॥ अवार कोठार जखीरा ८ धान्य पण्येन्धनाद्य तु यथापेक्ष प्रगृह्यते यती महौषधी शाला बहुस्थानेषु कल्पिता ॥४३॥-मोटीखाना ६ धात्वादि-मय-भाडानि पाक यग्यानुयन्तवै वियते कुप्यशाला सा रक्षकैमाजिकै सह ॥४४॥रिकाबखाना १० निर्मायते च भाडानि सस्कृते च शिल्पिभि. काम्यागारं तु तत्प्रोक्तं राजरीति-विशारदैः ॥४५॥ =ठठेरखाना ११ पेय लेां चोप्य खाद्यमन्न गोरमः व्यजन पिशित त्रेधा सस्क्रियेत महानसे ||४६ बबीखाना, रसौड़ा १२ हिम जल विविध तद्भाएई धातु मृन्मयं कहारकै रक्षकैश्च सगृह्येत पयोगृहे ॥४७॥ अाबदारखाना, पाणेरो १३ पत्र पूग लवगैला कर्पूराद्यास्य-शुद्धये रक्ष्यते तन्नियोगामस्ताबूल-गृहमीरितं ॥४८॥ = तंबोल खाना १४ टीन दुर्बल रंकात भिक्षु पग्वधरोगिषु । दीयते कृपया भक्त स प्रतिश्रय ईरितः ।।४६ बिलगोरखाना १५ यत्र वस्त्रादि मूल्यानि निणीयते नियोगिभिः मूल्यकारैश्च विक्रेता क्रयशाला प्रकीर्तिता ॥५०॥ इवतियाखाना १६ यत्र वस्त्राणि च्छिद्यते सीव्यते चापि शिल्पिभिः सीवनागारमेतत्तु सूचीघर-समन्वितं ॥५१॥ किरकिराफखाना १७ रेखाकित-प्रगुणित धौतं रक्त च धूपितम् वास सुगधित सज्ज नेपथ्यागार इष्यते ॥५२|| तोशकखाना, कपडदारा १८