________________
( २२ ) चौर-जाराटि दुष्कृत्यकारिणां निग्रहे परः पुररक्षा-समादिष्ट. स वै नगर-गौप्तिकः ॥२३॥ = कोटवाल पुरस्योपांत सीमानं रक्षयेद्योहि विघ्नतः सीमा-रक्षकमेनं तु प्रवदति विपश्चितः ||२४|| = फौजदार श्राचार-व्यवहारेषु प्रायश्चित्तेषु यो जनान् प्रवर्तयेन्मान्यतमो धर्माध्यक्ष प्रकीर्तितः ॥२५॥ = काजी धर्माध्यक्ष-वचः श्रुत्वा श्रुति-स्मृति निरूपित देशकालोचित दडमादिशेत्स प्रवर्तकः ॥२६॥
= मुफती यो हि कूट-तुला-मान-सुरा-चूत-पणांगना. बहिर्दश्याः निराकुर्यात्तीति दृश्वा स कीर्त्यते ॥२७॥ = मुहतसिव दुर्गाणामति-दुर्गाणां भवनाना च भूपतेः रक्षा-विधि-समादिष्टो दुर्गपाल. प्रकीर्तितः ॥२८॥ = किलादार स्कंधावार-निवेशं वा पण-श्रेणी निवेशनं चमूना चापि निर्याण कुर्यात्म स्कघ-याचिक ॥ २६ ॥ = मीरमजिल स्थाने याने च राजोये जनान् सीम्नि नियोजयेत् सोयं पथकराध्यक्षः कथ्यते नीति-कोविदः ॥३०॥ = मीरतुजक भटाटीना गणो यस्य साहचार्ये नियुज्यते राजा स्वाथवृत्तिस्तं ब्रवीमो गण-नायकम् ॥३१॥ = रिसालेदार चतुर्विधं वलं यस्य स्वाधीनं टंडनायक इत्यादयो हि बहवो मध्य-पर्षद्-गता जनाः ॥३२॥ = अमीरठाकुर पीठ-मर्दा अंग-रक्षाः किकराश्चटकास्तथा विदूषका श्रमी अते वासिनोभ्यंतराश्रयाः ॥३३॥ वेत्र-शस्त्र-भृतो ये च शाला सु परिचारका बाह्याधिकारिणो ये च ते बाह्यस्थाः प्रकीर्तिता ॥३४॥
अथ शाला-भेदाः
मचा संस्तरणाद्य च यत्र तत्परिचारकाः शय्यागारं विनिर्दिष्ट राजरीति-विशारदैः ॥३५॥=सुखसेजखाना १ अभ्यंगनोद्वर्तनानि सचरोपस्करं जलं पत्र तन्मजन-गृहं राजरीतिन-भाषया ॥३६॥ गुसलखाना, हम्माम २ इष्टदेव-प्रतिकृतिः पूना भाडानि मालिकाः