________________
( २१ ) नृपे निवेद्य वृत्तानां निष्कारण-निवेदकः वैत्रिवर्गस्य योध्यक्ष स विज्ञापक इष्यते ॥ ६ ॥ =अरजवेगी यदधीनानि कर्माणि पुण्य-हेतूनि भूपते. दानाध्यक्ष विजानीयाछांति-र्म पुरोधसं ॥१०॥ =सदर योवरोधस्य कृत्यानि गुह्यादीनि विचेष्टते महत्तर विजानीयात्त प्रतीत जितेन्द्रियम् ॥ ११ ॥ -नानिर अमि-यंत्राणि सर्वाणि तन्नियुक्ता भटादय. यदायत्ता भवेयुः सोनलाध्यक्ष प्रकीर्तितः ॥१२॥
=मीर आतस तोपखाने का दारोगा नदी सरस्तडागादिष्वपारोघश्च मोचनम् नावादीना च यत्र जलाव्यक्ष प्रकीर्तितः ॥१३॥ दुर्ग-मन्दिर-वाप्याटि-सस्कृती निर्मतौ च य. नियुक्तो वास्तुकः सोयं शिल्पशास्त्रविशारदः ॥१४॥ -मीर इमारत् अनाथ वा सनाथं वा गृहाद्य यन्नियोगतः गृह्यते टीयते चापि स ायतनिकः स्मृतः ॥१५॥ =नजूल का दरोगा याराम वाटिकाटीना संस्कारं यः प्रवर्तयेत् उद्यानपालो विज्ञेयः स मालाकार-नायकः ॥१६॥ बागात का दारोगा खग-खेटासि-तूणीरश्चापि कुतादित चराः । मगलानि च सर्वाणि शस्त्राध्यक्ष-नियोगतः ॥१७॥
कोरवेगी,
___= सिलाहखाने का दारोगा जल-स्थल-प्रचाराणा मृगया प्राणधारिणा । यत्-तत्रा तन्नियुक्ताश्च वैतंसिक इति स्मृतः ॥१८॥
= करावल वेगी, शिकारखाने का दारोगा विहगाना विचित्राणां मृगया प्राणधारिणा । यात्रा तन्नियुक्ताश्च विहगाध्यक्ष इप्यते ॥१६॥ = कोशवेगी यदधीनानि वित्तानि श्रीगृहेषु महीभुनः भाण्डागारिणमनं तु निधिपालमवैहि वा ॥२०॥ . = खजानची, भडारी चारानीता प्रवृत्तियस्तदध्यक्षो निवेदयत् प्रवृत्ति-वादुको-राशि प्रत्यनीकाटि-सम्भवा ।।२१।। = हरकारों का टरोगा जनानां यो विसवाद, प्रपन्नाना नृपान्तिकं विवेचयेत्सुनीतिज्ञो न्यायाध्यक्षः प्रकीर्तितः ॥२२।। =अदालत का दरोगा