________________
परिशिष्ट (२) सभा-शृंगारादि वर्णन-संग्रह
यावन-परिपाट्यनुकृत्या
राजरीति-निरूपण नाम शतकम् हजूर के अहल खिदमत कारखाने परगनाती श्रोधादार के लक्षण गोपीवल्लभ पादाब्जं द्वंद्वमाधाय चेतसि । वच्मि राजविधि म्लेच्छपरिभाषानुकल्पितम् ॥ १॥ क्वचिद्रढे क्वचिकोशाक्वचित्स्वानुभवात् पुन. नाम लक्षण सस्थेयमधिकाधिकारिणाम् ॥ २ ॥
आजा भवेद्यदायत्ता हस्तलेखश्च भूपतेः जानीहि त प्रतिनिधि राज्य सर्वस्वधर्वह ॥ ३॥ .
वकील मुतलक नायब मुसाहिब आय-द्वाराधिकारा.. स्युर्यदायत्ता महीभुज. अमात्यं मंत्रिणं विधि प्रधान सचिवत्वत ॥ ४ ॥
वजीर प्रधान दीवान भटानामग्रयायित्वं
वेतन-ह्रास वृद्धय परिवृत्तिश्च यत्रा सेनापतिममुं विदुः ॥ ५ ॥
बकसी कार्यापेक्षाणि वस्तूनि शालाकृत्यानि भूपतेः यदायत्तानि सर्वाणि शालापतिममुं विदु. ॥ ६ ॥
मीरसामान खानसामान कोठारी संदेश-कर्म यः कुर्याद्रानः प्रतिनृपेषु वै भत्रिष्ट-साधनोद्युक्तं तं दूत विबुधा विदुः ॥ ७ ॥
एलची वकील पत्राणि प्रति-पत्राणि लिखेद्योहि नृपाशया सुलेखकं विजानीयाद्राज मंत्र-निकेतनम् ॥८॥
मुनशी