________________
(२७१) एकं दूरारण्ये गंतव्य तत्रापि शवलं नहिं । एक पान पात्र भगे द्वितीयोमकारणमुपद्रवः । एकं कुभोजनं अन्यतुः प्रथम कवले मक्षकापातः । एक कुथितारख्घा, अंतर्गता च कसारिका । एक यवानो रोटिका अन्यत्काक भक्षिता च । एक पकुला रथ्या, द्वि. कद्या कु सुता। एकं भोजनस्य असंपति, द्वितीयं प्राघूर्णक बाहुल्य । एक दुःख अन्यत् शाकिनी ग्रस्त । एक कुग्रामवासोऽन्यल्लाभोपिन । एक कन्या बहुत्न दुर्मुखी च भार्या । एकं उच्छिष्ट अन्यद्भक्षं दुग्धस्योपरिस्फोटक । तथा एक मिथ्यात्वं, अन्यन्मख्यिं ।। ६४ ॥ ( स० १)
(१०३) अच्छा दिखने पर भी बुरा मृष्टमपि यथा क्षार, विषं मधुरमपि प्राणहरं । यथा कल्याण्यपि अकल्याणकारिणी। भद्राप्यभद्रा, यथा मंगलोप्य मंगलयो वारः । यथा केतुरपि कल्याण सेतूः । यथा अमृतवाल्यपि गुडूची
(१०४) निरर्थक (१) कुपुरुषे उपकारो निरर्थकः । शुष्क नदी तरणमिव, वालुका चर्वणमिव । मृत खंडनमिव, भस्मनिहुतमिव । आकाश कुदृनमिव, तुष खडनमिव । जल विलोडनमिव, उर्षर वर्षणमिव । शुष्क काष्ठ सेचनमिव, यम निमत्रणमिव । द्यूत कटकोपार्जनमिव ॥ २२ ॥ ( स० १)
(१०५) निरर्थक (२) कुपात्रस्य विद्या वृथा, कुशिष्याय व्रतं वृथा । धनाद्ये दानं वृथा, भुक्तस्य भोजनं वृथा। चर्वितस्य चर्वणं वृथा, पिष्टस्य पेषणं वृथा ।
७५। जो०