________________
(२४२ ), कृपणि केतलु दानु दीजइ । अपरोधि केतलु तपु कीजइ । श्रादि केतलु तूर वाजइ । पाछिलउ मेहु केतिलउ गाजइ । तिणि प्रकारि कारिमउ नेहु केतलउ छाजइ (पु० अ०)
(४७) करने में असमर्थ २ छीदरो छासि वि पाणी न खमंह । पातली छाया केतलातप गमई । आढकई केतउ बाजइ, कृपण पुरूषि केतउं दीजह । गर्दभ केतउं वूझइ, कातर केतउं झूझइ । वाझि गाइ केतउं दूझइ, समुद्र पाणी केतउ पीजइ । दुर्जन केतउ वचनि लीजइ, पापी घणे उपदेशे तिम न भीनह । स्वमावोनोपदेशेन शक्यते तुमन्यथा। संतप्तान्यपि तोचानि पुनर्गच्छन्ति शीतताम् ॥ १-१ जे० - स्वभाव अपरिवर्तन दुग्ध धौतोपि काकः किं हसायते । सुपुष्टो अश्वा किं सिंहायते । सुष्टु अचरित्तोपि खलः किम श्वायते । सुघटितोपि काचः कि वैडूर्य मणि लीला वहति । इतु रसैः सिक्तोपि निवः किं द्राक्षा फलानि प्रसते । सम्यग् उत्तेजितापि । री री कि सुवर्णच्छाया विभर्ति । सु सस्कृता अपि यवाः किं शालि लीला मा कालयंति । सुपूजितोपि खलः किं सजनायते । जलपूर्णोपि पल्वलः किं समुद्रायते ॥ ॥छ० पु० ॥
(४६) बराबरी कैसे करेगा । चहूप चरित्रोपि दुर्जन एव, दुग्धघौतोपि काकः कि हंसायते । सुपुष्टोपि श्वायते, इक्षुरस सिक्कोपिनिंबः किमुद्राक्षयते । सुष्टु उपचरि तोपि खरः किमश्व लीलां विभर्ति। सु शृंगारिनो पि मयुः किमु गज साम्यं लभते । सुष्टु उत्तजितोपि री री सुवर्णच्छायां विमति । गंगाजल स्नापितोपि मार्जार किमु भगवछुचिर्भवति । सुचौतमपि सुराभाडं किं पवित्रतामियति ।
४० । जो०