________________
( २४३ ) (५०) अधिकस्य सार्थकत्वम् यदि शक्तवो बहव स्ततः किं समुद्रे प्रक्षेपणीया । यदि तैल बहु ततः किं पर्वता लेपणीया । यदि बीज घन' ततः किं ऊपरे वपनीय' । यदि सुवर्ण बहु ततः किं गवा शृंखला कार्या । यदि चन्दन बहु ततः कपाट कार्य । यदि दुग्ध वह ततः किं सप्पय देयं । यदि धनानि रत्नानि ततः किं कउद्दापनीया"। उ० . (५१) अधिक होने पर भी व्यर्थ खोने को नहीं होता सत्पुरुप घणी हुई लक्ष्मी। सुपात्र इ हीज माहि बावरइ, किंतु न जिहा तिहा सर्वथापि न नाखइ । जउ किमइ घण सातू, तउ किसउ समुद्र माहि घातिवा। जउ घणउं तेल, तउ किस पर्वत चोपडवा । जउ घण्उ वीन, तउ किस अखरि वाविवउं । जइ घणइ सुवर्ण, तउ किसउ साकल कराववी। जउ घणउं दुग्ध, तउ किसउ सर्प पाइवउ । जउ घणा गजेन्द्र, तउ किसउ भार वाहविवउ
॥११ जो (५२) विनाश करके विचार करना
प्रथमं शिरच्छित्वा पश्वादग चुंबनं । , प्रथमं गृह प्रज्वाल्य तस्यैव गृहस्य कुशल वाती पृछनं । पर प्राण हरण पश्चादनुशोचनं । पदभ्पा मीनान्मारयति मुखे वेद-वचनं ब्रूते । यथा स्वयं समुद्रे जलानि स्वय मेरकल्पद्गुमोद्गमः । जले पावित्र्यं लक्ष्म्याः सौभाग्यं तथा स्वयं पुण्यवंता सर्वांगे सदयः ।
१०३ नो. १ बहु । २ क्षेप्य । ३. युग्म । ४ स्पेक्षेपणीय । ५. काकोडायेनेन । .
+यदि गजा वहवस्तदा किं ईधनाहरेण प्रयोज्या छ। एह दान ममस्त प्रधान ॥पु०॥ पु० प्रति में उक्त पाठ अधिक मिलता है।
६. इसके बाद । स्वाक कुमेरणा स्वय कपूरे सौभाग्य।