________________
( २३३ ) हारु किम शृगारियइ, लक्ष्मी किम निवारियइ । स्वर्ण किम उनालियइ, हीरउ किम पखालियइ । पु० अ०
(२२) असभव प्रायः वामणो श्राबें पोहचे, मूर्ख काई सोचे, अधक भीति चित्रे, धूर्त कोइ न छिरें । वहिरो वीण सभिले, जूआरी वचन पालें । अंधलो अख्यर वाचे, आडि जलमा छुड़े 'पागुलो, पाघरो होंडे, तो कृपण दान पालें । इत्यादिक जाणवो ॥५
(२३) असभव
यदि मेघ धाराणा सख्या भवति । यदि भूतले रेणुका सख्या भवति । यदि सुमुद्र मत्स्य सख्या भवति । यदि मेरुगिरि सुवर्ण सख्या भवति । ततः अमुक सख्या भवति ।। ८२ ।। जै.
प्रतिज्ञा वर्णक ( २४ ) प्रतिज्ञा अन्यथा नहीं होती कटाचित् समुद्र मर्यादा चलइ । कदाचित् वाचस्पति वचन खलइ । कदाचित् शिला तलि कमल विकसइ । कदाचित् महीमडल पाताल जाई । अथवा प्रतिपन्न अन्यथा न थाइ ॥ छ । पु. (२५) यदि ऐसा हो तो कोई उपाय नहीं (१)
यदि समुद्रस्य तृष्णस्याचदा तां कः स्फोटयति ? यदि भूमिः १ कम्पते तदा कः स्तभयति ? यदि सहस्त्रानो न पश्यति तदा कः उपचार ? यदि नभ स्फुटति तदा की हश रेहण ? चौरेण राजा गृह्यते तदा कस्यापि को रक्षकः ? यदि हिमाचलः शीतेन कम्पते तदा किमावरणं ? यदि सरस्वती सन्देहं न भंजयति तदा को अन्यः ?
१ चूट ।