SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ (०२३१) सकुन जाणइ सिद्धि, पुण्य जाणइ रिद्धि ।। सराफ जाणे परखी, वस्तु जाणे निरखी ।। दलाल जाणे साट, तिम 'धीर' गुरु जाणइ धर्म नी वाट । इति नाति वाक्यानि। कु० . (१७) ये इनको जानते हैं (३) हस जाणइ खीरु, मच्छु जाणइ नीरु । आसंदउ जाणइ घोडा, महिरालु जाणइ महु मोडा । कदोई जाणइ बडा, सोनारु जाणइ कडा । गारुडिउ नागइ मापु, मनु जाणइ अापु, मा जाणइ बापु । महु जागड मीठा, दृष्टि जाणइ दीठा । (पु० अ०) (१८) इनसे यह नहीं हो सकता पगुर्यथा बहु योजनाटवी लघयितु (न शक्नोति )। वामन स्ताल फलानि लातु न शक्नोति । यथा कुञः प्राध्वरी' भवितु २ न शक्नोति । वात भग्न शरीरश्व विषम किरणानि दातु न शक्नोति । विद्यारहि तश्चाकाशे गंतु न श० अधः पुस्तक वाचवित्तु न श० । बधिरः पयर्यालोच क न शक्नोति । तथानिर्भाग्यापि धर्म कत्तुं न शक्नोति । (१५४ जो०) (१६) अशक्यता (२) जडोप्यह गुरु प्रसादाद्वक्तुं शक्नोमि, . मन श्रान फलानि गृहीतु कथ शक्नोति । । २. साध्वरी। २. भावितु।
SR No.010755
Book TitleSabha Shrungar
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherNagri Pracharini Sabha Kashi
Publication Year1963
Total Pages413
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy