________________
सरः ]
कालोपलिष्टवर्तमानत्वनिगमनं कालस्य क्षणादिरूपत्वे पक्षभेदव 631
तत्वमुक्ताकलापः
कालस्योपाधिभेदात् कतिचिदभिदधत्यब्दमासादिभेदं तत्तद्रूपेण काल: परिणमत इति प्राहु
सर्वार्थसिद्धिः
रूपत्वम् : इत्यत्र प्रसिद्ध पक्षमाह - कालस्येति । आदिशब्देन भूतभविष्यत्वादेरपि संग्रहः । नित्यस्यापि कालस्य द्रव्यान्तराणामिवावस्थाभेदैस्सर्वं स्यात्; अवस्थाeात्रोपाधिसंवन्धमात्ररूपा इति लवीयान् पक्षः । पक्षान्तरमाह — तत्तद्रूपेणेति । यादवप्रकाशैरभ्युपगतोऽयं पक्ष: । 'कालोऽनाद्यनन्तोऽजस्रपरिणामी मुहूर्ताहोरात्रादिविभागयुक् सर्वेषां परिणामस्पन्दहेतुः ' इति वचनात् । अयं भावः - क्षणरूप एव कालस्य सर्वदा परि।
आनन्ददायिनी
परिच्छेदः न तु देशपरिच्छेद इति भावः । प्रसिद्धमिति—— उपाधिपरिच्छेदस्य काणादादितन्त्रसिद्धत्वादिति भावः । आदिशब्देन वर्तमानत्वादिसंग्रहः । द्रव्यान्तराणामिवेति । तन्त्वादीनां पटाद्यवस्थाभेदेनेवेत्यर्थः । लघीयान् पक्ष इति -- अतिरिक्तपरिणामपक्षेऽप्यावश्यकत्वाल्लघुतरत्वमस्येति भावः । यादवप्रकाशवचनमुदाहरति-- कालोऽनाद्यनन्त इतीति केचित् । श्रुतिवाक्यमित्यन्ये । परिणामपक्षे क्षणलवादिव्यापिपरिणामो न स्यात् । युगपत्परिणामद्वयस्य विरुद्धत्वात् । न चेष्टापत्तिः । संवत्सरादिपरिणामकाले क्षणादिपरिणामाभावेन तद्व्यवहाराभावप्रसङ्गादित्यत्राह — अयं भाव इति । क्षणरूप एवेति — तथा च परिणामान्तरस्यानभ्युपगमात् क्षणादिव्यवहारविरोधोऽपि नास्ति मास