________________
सव्याख्यसर्वार्थासाद्धेसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः विनाशप्रागभावोप श्लेषेण ? वर्तमानत्वमेव वर्तमानत्वमित्युक्तं स्यात् । अथ प्रमाण सिद्धत्वादिरूपं सत्त्वं तदाऽपि विनाशस्य प्रागभावः प्रतियोगिस्वरूपमेवेति तेन रूपेण योगिभिर्गृह्यमाणं त्रैकाकिमपि वर्तमानं स्यात् । अतोऽन्यदेव वर्तमानत्वम् । तच्च कालोपश्लेषेणैव गृह्यते । वर्तमानकालोपाधिसंबन्ध एव वस्तूनां वर्तमानत्वमित्यपि न वाच्यम् उपाधौ तदभावादवर्तमानत्वप्रसङ्गात् । उपाधिभिरेव सर्वव्यवहारनिर्णये किमप्रत्यक्षकालकल्पनया ? ।। ६८ ।।
630
कालप्रत्यक्षत्वम्.
[ जडद्रव्य
यदि नित्य एकः कालः । तस्य कथं परिच्छिन्नानेकस्व
आनन्ददायिनी
आत्माश्रयश्चेति भावः । द्वितीयं दूषयति--अथेति । ननु वर्तमानकालस्योपाधिर्यस्तत्संबन्ध एव वर्तमानताऽस्तु किं कालविशेषकल्पनयेत्यत आह---- वर्तमानकाल इति । वर्तमानकालोपाधेः स्वेन संबन्धाभावाद्वर्तमान व्यवहारो न स्यादिति भावः । उपाधिभिरिति -- न चेष्टापत्तिः ! कालस्यागमिकत्वेन श्रुत्या च पूर्वं साधितत्वादिति भावः ॥ ६८ ॥
कालप्रत्यक्षत्वम् .
आक्षेपसंगतिमाह — यदीति । परिच्छिन्नेति - क्षणादिरूपेण