________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
सर्वार्थसिद्धिः
3
भावः । ननु ज्योतिरागमे पञ्च सिद्धान्ताः प्रवृत्ताः । पुराणे
आनन्ददायिनी
कार्योऽन्यथा विकल्प इत्यभिप्रायेणाह – नन्वित्यादिना । यदि तत्वां -
612
भावप्रकाशः
* पञ्च सिद्धान्ता इति । अत एव वराहमिहिरेणापि पञ्चसिद्धा
न्तारम्भे
पौलिशरोमकवासिष्ठसौरपैतामहास्तु सिद्धान्ताः । पञ्चभ्यो द्वावाद्यैौ व्याख्यातौ लाटदेवेन ||
पौलिशकृतः स्फुटोऽसौ तस्यासन्नस्तु रोमकः प्रोक्तः । स्पष्टतरस्सावित्रः परिशेषौ दूरविभ्रष्टौ ॥
[जडद्रव्यं
इत्युक्तम् । अत्र पारशेषयोः दूरविभ्रंशोक्तिः बीजसंस्काराकरण तात्पर्येणयथोक्तम् — ब्रह्मगुप्तेन - ( ब्राह्म. सि. मध्यमा २ )
ब्रह्मोक्तं ग्रहगणितं महता कालेन यत् खीलीभूतम् । अभिधीयते स्फुटं तत् विष्णुसुतब्रह्मगुप्तेन ॥
भ्रंशे प्रतिदिनमेवं विज्ञाय धीमता यत्नः । कार्यस्तस्मिन् यस्मिन् दृग्गणितैक्यं सदा भवति ||
-
(तन्त्रपरीक्षा. ६० ) इति । एवं भास्कराचार्यैरपि ; ( शिरो. गोला. गोलबं १७ श्लोक
वासनायाम् )
6
यदा पुनर्महता कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समानधर्माण एवोत्पद्यन्ते; ते च तदुपलब्ध्यनुसारिणीं गतिमुररीकृत्य शास्त्राणि करिष्यन्ति । अत एवायं गणितस्कन्धो