________________
सरः]
तत्वमुक्ताकलापः
प्रमाणम् । तात्पर्यं तर्कणीयं तहि बहुविदा
विद्यास्थानसामरस्यम्
सर्वार्थसिद्धिः
अंशान्तरे कथमित्यत्राह — तात्पर्यमिति । न ह्यन्यपरवाक्यैरापातप्रतीतार्थस्थापनम् ! यत्र च तात्पर्य तत्र च न विरोध इति
आनन्ददायिनी
त्राह — न ह्यन्यपरेति । तत्रान्यपरवाक्यानुसारेण नयनमित्यर्थः ; तथा च सर्वमपि स्वतात्पर्यांशे बाघाभावात् प्रमाणमिति भावः । पुराणेष्वेवान्योऽन्यं यदि विरोधः तथा ज्योतिश्शास्त्रेषु च यदि विरोधः तदा कथम् ? इत्याशङ्कय ततन्निर्णायक ऋषिवचनानुसारेण निर्णयः
भावप्रकाशः
इत्यष्टादश सिद्धान्ता अभिहिताः ; तथाऽपि कश्यपसंहितायां सूर्यारुणसंवादे -
इत्युपक्रम्य
पैतामहं च सौरं च वासिष्ठं पौलिशं तथा । रोमकं चेति गणितं पञ्चकं परमाद्भुतम् ॥
णाह
611
इत्यन्तग्रन्थसंदर्भेण
रोमकं रोमकायोक्तं मया यवनजातिषु । जातेन ब्रह्मणश्शापात् तथा दुर्यवनस्य च ॥ पञ्चानां सिद्धान्तानां
उत्कर्षबोधनाभिप्राये
39*