________________
सर: var
पाताललोकादिविषये आपप्रक्रिया
607
भावप्रकाशः इति । यथा वा युगलक्षणविषये तत्रैव
यद्यगवधिर्महायुगमुक्तं श्रीषेण विष्णुचन्द्राद्यैः । तत् स्थूलं दृग्लिप्ताः महायुगादौ ग्रहेषु यतः ।। कुदिनादौ स्मृतिषूक्तं ग्रहभोत्पत्तिः दिनक्षये प्रलयः । तान्यतिबहूनि यम्मान्महायुगेऽतोऽप्रसिद्धमिदम् ।।
(ब्रा. सि. मध्यमां ५६) इति । यथा वा उपरागविषये तेनैव
यदि राहुः प्राग्भागादिन्दु छादयति किं तथा नार्कम् ? । स्थित्यधं महदिन्दोः यथा तथा किं न सूर्यस्य ? ।। किं प्रतिविषयं सूर्यो राहुश्चान्यो यतो रविग्रहणे । ग्रासान्यत्वं न ततो राहुकृतं ग्रहणमर्केन्द्वोः ॥ एवं वराहमिहिरश्रीषेणार्यभटविष्णुचन्द्राद्यैः । लोकविरुद्धमभिहितं वेदस्मृतिसंहिताबाह्यम् ।। यद्येवं ग्रहणफलं गर्गायैस्संहितासु यदाभहितम् । तदभावे होमजपस्नानादीनां फलाभावः ॥ राहुकृतं ग्रहणद्वयमागोपालाङ्गनादिसिद्धमिदम् । बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥ स्मृतिपूक्तं न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ । राहुग्रस्ते सूर्ये सर्व गङ्गासमं तोयम् ॥ स्वर्भानुरासुरिरिनं तमसा विव्याध वेदवाक्यमिदम् ।
श्रुतिसंहितास्मृतीनां भवति यथैक्यं तदुक्तिरतः ॥ इति । वराहमिहिराचार्यैरपि ग्रहणविषये (बृहत्सं. राहुचार. १४-१५)
..' यदि मूर्तो भविचारी' इत्यादिना 'राहुरकारणम्' इत्यन्तेन