SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ सरः] तमस आलोकाभावत्वे श्रुतिविरोधः, भूस्थैर्यपक्षश्च 579 तत्वमुक्ताकलापः देह इत्यामनन्ति स्याञ्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण ॥ ६२ ॥ तिष्ठत्युर्वी अचक्रं पवनरयवशात् भ्राम्यतीत्युक्तमाप्तिः सर्वार्थसिद्धिः निषेधोऽप्यशक्यः। अन्तत उभयविधिविश्रमणेन व्याघातादिति भावः ॥६२॥ तमस आलोकाभावमात्रत्वभङ्गः. भूप्रसङ्गात्तद्भमणादिपक्षं निराकर्तुं स्वपक्षं तावदाहतिष्ठतीति-आप्तः पुराणादिकतृभिः तदनुसारिभिश्च । आप्तिश्च आनन्ददायिनी क्लीबत्वं चाशक्यमित्यस्योपपन्नमिति ध्येयम् । अन्तर्यन्तुः-अन्तर्यामिणः । देहै: ' यस्यात्मा शरीरम् ' ' यस्य तमश्शरीरम्' इत्यादिभिः सहपठितो ध्वान्तो देह इत्यामनन्ति–निश्चिन्वन्ति । निर्बन्धेन तेजोऽभाव इति पक्षेऽपि भाव एव सः । तत्र हेतुः वक्ष्यमाणक्रमेणेति ॥ ६२ ॥ । तमस आलोकाभावमात्रत्वभङ्गः - --- -- प्रसङ्गस्सङ्गतिरित्याह--भूप्रसङ्गादिति । तदनुसारिभिश्चेति । 37*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy