________________
सरः]
तमस आलोकाभावत्वे श्रुतिविरोधः, भूस्थैर्यपक्षश्च
579
तत्वमुक्ताकलापः देह इत्यामनन्ति स्याञ्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण ॥ ६२ ॥
तिष्ठत्युर्वी अचक्रं पवनरयवशात् भ्राम्यतीत्युक्तमाप्तिः
सर्वार्थसिद्धिः निषेधोऽप्यशक्यः। अन्तत उभयविधिविश्रमणेन व्याघातादिति भावः ॥६२॥
तमस आलोकाभावमात्रत्वभङ्गः.
भूप्रसङ्गात्तद्भमणादिपक्षं निराकर्तुं स्वपक्षं तावदाहतिष्ठतीति-आप्तः पुराणादिकतृभिः तदनुसारिभिश्च । आप्तिश्च
आनन्ददायिनी क्लीबत्वं चाशक्यमित्यस्योपपन्नमिति ध्येयम् । अन्तर्यन्तुः-अन्तर्यामिणः । देहै: ' यस्यात्मा शरीरम् ' ' यस्य तमश्शरीरम्' इत्यादिभिः सहपठितो ध्वान्तो देह इत्यामनन्ति–निश्चिन्वन्ति । निर्बन्धेन तेजोऽभाव इति पक्षेऽपि भाव एव सः । तत्र हेतुः वक्ष्यमाणक्रमेणेति ॥ ६२ ॥
। तमस आलोकाभावमात्रत्वभङ्गः
- --- --
प्रसङ्गस्सङ्गतिरित्याह--भूप्रसङ्गादिति । तदनुसारिभिश्चेति ।
37*