________________
सर:]
प्रसङ्गात्परोक्तेन्द्रियलक्षणदृपणं प्राणस्यन्द्रियन्वनाधनानुपयोगश्च
51
सर्वार्थसिद्धिः तिप्रसञ्जकः। आद्रष्टुराचन्द्रमसश्च कश्चिञ्चक्षुरिन्द्रियावयवी तदानीमेव निष्पन्न इत्यत्र न किञ्चित्प्रमाणमन्यत्र संप्रदायात् । इन्द्रियदोषवादीन्द्रियगुणाश्च शरीरसंयुक्तास्साक्षात्प्रमितिसाधकास्सन्ति । तैश्वानकान्त्यं सुवचम् । शुद्धेष्वपि परोक्तलक्षणेषु न प्रस्तुते तत्सिद्धिरिति ॥ ५४॥
प्राणस्यानिन्द्रियत्वम्.
आनन्ददायिनी तवारत्वमिति भावः । ननु आद्रष्टुराविषयादेकोऽवयवी जन्यते ; तच्छ(च श)रीरसंयुक्तं प्रमितिसाधनं चेत्यत्राह-आद्रष्टुरिति । ननु भवन्मते यथा तावद्ध्यापिवृत्त्युत्पत्तिः ; यथा वा सौरा(द्या)लोकः; तथाऽवयव्यप्यस्त्विति चेत् ; उच्यते-किमवयवि प्रमित्यन्यथानुपपत्त्या कल्प्यते ? उत तेषु(उतेन्द्रिय)लक्षणनिर्वाहार्थम् ? नाद्यः ; आवश्यकतावद्रव्यापि. तेजोमात्रेणापि ज्ञानसंभवे तत्क्ल(तत्रक्ल)प्तयनपेक्षणात् । न द्वितीयः; लक्षयानुसारित्वाल्लक्षणस्य तत्कल्पकत्वायोगात् । अनैकान्त्यं-अतिव्याप्तिरित्यर्थः । यद्वा उक्तमिन्द्रियलक्षणं न भवति ; व्यावृत्तिव्यवहारयोस्साधनेऽनैकान्त्यमित्यर्थः । गुणानां संयोगाभावादतिव्याप्तिर्नास्तीत्यतो दोषान्तरमाह-प्रस्तुते इति । प्राणादेः प्रत्यक्षत्वात् तदुक्तलक्षणं नास्तीति न ततस्तेषामिन्द्रियत्वसिद्धिरित्यर्थः ॥ ५४ ॥
प्राणस्यानिन्द्रियत्वम्