________________
सरः] स्वमतेऽनुपपत्तिपरिहारः, अन्ततः परानिष्टम् पूर्वोक्तान्यथासिद्धिदूषणं च 531
तत्वमुक्ताकलापः ध्यन्वितैस्तत्तदर्थैः दूरत्वादिव्यवस्था स्वय(मुत)मिह विभुना ब्रह्मणा किं परैर्नः ? ॥ १८ ॥
सर्वार्थसिद्धिः त्प्रत्यक्षाः ; तत्सम्बन्धो(हि)ऽपि साक्षात्परम्परया वा दूरासन्नादेदृष्ट एव ; तदृष्टया च परत्वादिसिद्धौ किं तदुपहितगवेषणया ? कार्यविशेषाणामन्यतस्संभवे च न कचित्तदतिरिक्तं कल्प्यमित्यभिप्रायेणाह-किं परैर्न इति । परैः-व्यापकेश्वरव्यतिरिक्तैः उपाधिमात्रव्यतिरिक्तैर्वेत्यर्थः । नः-ईश्वरमिच्छतां गौरवभीतानां चेति यावत् ॥४८॥ .
ननु यद्याकाशादयः परधर्म परत्र घटयेयुः ततः पाण्डयदेशस्थितेन जपाकुसुमेन पाटलीपुत्रस्थितं स्फटिकमनुरञ्जयेयुः विश्वमपि व्यामिश्रसर्वस्वभावं स्यादिति प्रसाक्तिमुद्भाव्य परि
आनन्ददायिनी दोषः । यद्यपि दिगिति व्यवहारोऽननुगतः ; तथाऽपि तेषामेवोपाधीनां दिग्विषयकव्यवहारहेतुत्वेन कालकृतपरत्वादिहेतुत्वेन वाऽनुगतिसम्भवादुपपन्नतरः ।। ४८ ॥
आक्षेपसङ्गतिमाह-नन्विति । आकाङ्क्षा ह्यन्यबुद्धयपेक्षया परत्वापरत्वसिद्धये तत्तद्देशावयवसंयोगभूयस्त्वाल्पीयस्त्वे द्रनिकटस्थयोः पिण्डयोरासञ्जयतीत्यन्यधर्मोपरञ्जकामिति वाच्य (वक्तव्य) मित्यर्थः ।
34*