________________
Ix
स्पर्शाख्यातिन रूपं हरति हरिशिलालोक वत्तत्र चाक्ष्णोः नालोकोऽर्थ्यस्ससिद्धाञ्जननयन दिवाभीतदृष्टयादि नीतेः ॥ ६० C74 नालोकाभावमात्रं तिमिरं अविरतं नीलमित्येवदृष्टेः नैल्यं त्वारोपितं चेत् कथमिव न भवेत् क्वापि कस्यापि बाधः । 5 आरोपे चात्र नैल्यं न भवति नियतं भास्वरान्यत्व साम्यात् नात्रादृष्टं नियन्तृ प्रतिनियतगुणारोपक्लप्तेर्गुरुत्वात् ॥ ६१ 578 ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवर्तवार्ताभावाभावौ निषेद्धं तदुभयविधिवद्व्याहतत्वादशक्यम् । अन्तर्यन्तुश्च तेजस्सहपठिततमो 57 देह इत्यामनन्ति स्याच्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण || तिष्ठत्युर्वी भचक्रं पवनरयवशाझाम्यतीत्युक्तमाप्तैः 584 भ्रान्तैः क्लुप्तं त्रिलोकीभ्रमणमिह तथा मेदिनीभ्रान्तिपातौ । 557 तद्धान्तौ प्राक्प्रतीचोः प्रसजति पतने पत्रिणोस्तारतम्यम् पाते गुास्तु तस्याः प्रलघु दिवि समुत्क्षिप्तमेनां न यायात् ॥ ६३ 600 ज्योतिश्शास्त्रं पुराणाद्यपि न हि निगमग्राह्य 10मन्योन्य बाध्यम् विद्यास्थानं तु सर्व प्रतिनियतनिजोपक्रियांशे प्रमाणम् । तात्पर्य तर्कणीयं तदिह बहुविदा भूपरिध्यादिभेदैः दुर्ज्ञानं सर्वथा यन्मुनिभिराप परैस्तत्र तूदासितव्यम् ।।
814 सूर्यावृत्त्याधुपाधि यतिकरवशतः 116 कालतास्त्वम्बरादेः अन्यस्मिन्नन्यधर्मोपनयनानि81 यमः प्राग्वदत्रेति चेन्न । कल्पान्तेऽप्येककालः प्रकृतिपुरुषयोर्ब्रह्मणो रूपमन्यत् निर्दिष्टोऽनाद्यनन्तो मुनिभिरिति ततः कार्यता चास्य भमा ॥
६५