________________
Ixi
617 कालोऽस्मीति स्वगीता कथयति भगवान् 618 काल इत्याप्तवर्यो हेतुम्सर्वस्य नित्यो विभुरपि च परः किं परेणेति चेन्न । कालान्तर्यामितादेस्स खलु 619 समुदितः संप्रतीते तु भेदे साधर्म्य नैक्यहेतुः स हि तदितरवद्धोषितस्तद्विभूतिः ॥ 020 कालस्योत्पत्तितः प्राक् परमपि च लयात् कालनास्तित्ववादी स्वोक्तिव्याघातभग्नो न वदति यदि तत्को वदेत्कालसृष्टिम् । आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्यात् नो चेत्तत्रापि पूर्वापरवचनहतिदुर्निवारप्रसङ्गा ॥ 022 कालोऽध्यक्षावसेयः 828 क्षणलवदिवसायंशतोऽर्थान् विशिषन् साक्षाद्धीः तत्तदर्थेष्विव भवति हि नः कापि कालान्वयेऽपि । 624 तत्संयोगाः परत्वादय इति च ततोऽप्येष नैवानुमेयो 625 नो चेन्न कापि लोकव्यवहृतिविषयोऽव्यक्तवत्स्यादनेहा ॥ ६८ 631 कालस्योपाधिभेदात्कतिचिदभिदधत्यब्दमासादिभेदम् तत्तद्रूपेण कालः परिणमत इति प्राह 684 रेके तदा तु । ये तत्रोपाधयस्स्युस्त इह परिणति 835 प्राप्नुयुस्सानुबन्धाः नित्यो व्यापी च तादृक्परिणतिभिरसौ सर्वकार्ये निमित्तम् ।। 838 वायुयॊधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्माधवीं 889 दाधीति । भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वम् स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोमिचक्रम् ॥
इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु तत्वमुक्ता
कलापे जडद्रव्यसरः प्रथमः. .